________________
यिकं दशार्णभद्रराजवत् १०, सत्कारकाङ्क्षणेऽप्यलब्धसत्कारः कोऽपि लभते सामायिकमिलापुत्रवत् ११॥ इयमक्षरगमनिका । साम्प्रतमुदाहरणानि प्रदर्श्यन्ते__ बारमती नगरी, तत्थ कण्हो वासुदेवो, तस्स दो वेजा-धन्नंतरी वेयरणी य, धन्नंतरी अभवितो, वेयरणी भवितो, सो| साहूण गिलाणाण पिएण साहइ, जस्स जंकायचं तस्स तं फासुएण पडोयारेण साहइ, जइ अप्पणो संति ओसहाणि तो देइ, धन्नंतरी पुण जाणि सावजाणि ताणि साहइ, असाहुप्पओग्गाणि, ततो साहुणो भणंति-अम्हं कत्तो एयाणि ?, ताहे भणइ-न मए समणाणं अट्ठाए अज्झाइयं वेजसत्थं, ते दोऽवि महारंभा महापरिग्गहा य सघाए बारवतीए तिगिच्छं करेंति, | अण्णया कण्हो वासुदेवो तित्थयरं पुच्छति-एए बहूणं ढंकादियाणं वह काउं कहिं गमिस्संति ?, ताहे सामी भणइ-एस धन्नंतरी अप्पइट्ठाणे नरए उववजिहिति, एस पुण वेयरणी कालंजरवत्तिणीए गंगाए महानईए विंझस्स य अंतरा वानरत्ताए पच्चायाहिति, ताहे सो वयपत्तो सयमेव जूहवइत्तणं काहिति, तत्थऽण्णया साहुणो सत्थेण समं विईवइस्संति, एगस्स य साहुस्स पाए सल्लो लग्गिहिति, ताहे ते भणंति-अम्हे पडिच्छामो, सो भणइ-सत्वे मरामो, वच्चह तुज्झे, अहं भत्तं पच्चक्खामि, ताहे निबंध काउंठितो, सोऽवि न तीरइ सल्लो नीणे, पच्छा थंडिल्लं पावितो छायं च, ताहे सो वानरजूहवई तं पएसं एइ जत्थ सो साहू, जाव तं पुरिल्लेहिं दहण किलिकिलाइयं, ततो तेण जूहाहिवेण तेसि किलिकिलाइयं सई सोऊण |रूसितेणागंतूण दिट्ठो सो साहू, तस्स तं साई दट्टण ईहापोहा, कहिं मए एरिसो दिवोत्ति?, सुभेण परिणामेण तयावर|णिजकम्मक्खओवसमतो जाई संभरिया, बारवति संभरइ, ताहे तं साहुं वंदइ, तं च से सलं पासइ, ताहे सो तिगि
ACADEOCLICAUSA
Jan Educat
onal
For Private
Personal Use Only
D
ow.jainelibrary.org