SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आ. सू. ८१ Jain Education कुट्टी नत्थि ?, तो अडविं जाह, ते भति-अम्हं जावज्जीवं अणाकुट्टी, सो संभंतो चिंतिउमारद्धो, साहूवि गया, जाई संभरिया, पत्तेयबुद्धो जातो || अमुमेवार्थमभिधित्सुराह— सोऊण अणाउहिं अणभीओ वज्जिऊण अणगं तु । अणवजयं उवगओ धम्मरुई नाम अणगारो ॥ ८७७ ॥ श्रुत्वा - आकर्ण्य आकुट्टनमाकुट्टि :- छेदनं, हिंसेत्यर्थः, न आकुट्टिरनाकुट्टिः तां सर्वकालिकीमाकर्ण्य 'अणभीतः' अणवणेति दण्डकधातुः, अणति-गच्छति तासु तासु योनिषु जीवोऽनेनेति अणं पापं तद्भीतः वर्जयित्वा अणगं तु, परित्यज्य सावद्ययोगमित्यर्थः, वर्जनीयो वर्ज्यः अणस्य वर्ज्यः अणवर्ज्यः तद्भावस्तत्ता तां अणवर्ज्यतामुपगतः - प्राप्तः, साधुः संवृत्त इति भावः, धर्म्मरु| चिर्नामान गारः ॥ गतमनवद्यद्वारम्, सम्प्रति परिज्ञानद्वारम्, तत्र कथानकमिलापुत्रस्य, तच्च प्रागेवाभिहितमिति गाथोच्यतेपरिजाणिकण जीवे अज्जीवे जाणणापरिन्नाए । सावज्जजोगकरणं परिजाणइ सो इलापुत्तो ॥ ८७८ ॥ परिज्ञाय जीवान् अजीवांश्च 'जाणणापरिण्णाएं'त्ति ज्ञपरिज्ञया सावद्ययोगकरणं पडिजाणइ सो इलापुत्तो, सावद्ययोगक्रियां परिजाणइत्ति प्रत्याख्यानपरिज्ञया परिजानाति स इलापुत्रः ॥ गतं परिज्ञानद्वारम् इदानीं प्रत्याख्यानद्वारम्, तत्र कथानकम् - तेतलिपुरं नगरं, कणगरहो राया, पउमावती देवी, राया भोगलोलो जाए जाए पुत्ते वियंगेइ, तेतलिसुतो अमच्चो कलादो, तेण मूसियारो सेट्ठी तस्स धूया पोट्टिला आगासतले दिट्ठा, मग्गिया लद्धिया, अमच्चो पउमावती य परोप्परं भणतिएगं कहवि कुमारं संरक्खामो, सो तव मम य भिक्खाभायणं भविस्सति, मम उदरे पुत्तो एवं रहस्सगयं सारवेमो, संपत्तीए पोट्टिला देवी य समं चेव पसूया, पोट्टिलाए दारिया देवीए दिन्ना, देवीए कुमारो पोट्टिलाए, सो संवद्धइ, कलातो य For Private & Personal Use Only Jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy