SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यकमल य० वृत्तौ उपोद्घाते ॥ ४८० ॥ Jain Education अर्धतृतीयै रात्रिंदिवैः-अहोरात्रैः प्राप्तं चिलातीपुत्रेण देवेन्द्रस्येव अमरभवनं देवेन्द्रामरभवनम् अप्सरोगणसङ्कुलं । रम्यमिति ॥ द्वारम् ॥ सङ्क्षेपद्वारमधुना - सयसाहस्सा गंधा सहस्स पंच य दिवद्धमेगं च । ठविआ एगसिलोगे संखेवो एस नायवो ॥ ८७६ ॥ चार बाल वस्सी सयसाहस्से गंथे काउं जियसत्तुं रायाणमुवट्ठिया-अम्ह सत्याणि सुणेहि, तुमं पंचमो लोगपालो, तेण भणियं-केत्तियं १, ते भांति - चत्तारि संहियातो सयसाहस्सीतो, सो भणइ - एचिरेण कालेणं मम रज्जं सीयइ, ततो अद्धं अर्द्ध कथं, तहवि राया न पडिच्छइ, एवं अद्धं अद्धमोसारिजंतं जाव एक्केको सिलोगो ठितो, तंपि न सुणइ, ताहे तेहिं चउहिं नियमयपदरिसणसहियो एको सिलोगो कतो, स चायम्-" जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया । बृहस्पतिर विश्वासः, पाञ्चालः स्त्रीषु मार्दवम् ॥ १ ॥" आत्रेय एवमाह-जीर्णे भोजनं सेवनीयमारोग्यार्थिना, एवं प्रत्येकं योजना कार्या, एवं सामायिकमपि चतुर्दश पूर्वार्थसङ्ग्रहात् सङ्क्षेपो वर्त्तते इति ॥ गतं सङ्क्षेपहारम्, इदानीमनवद्यद्वारं, तत्र कथानकम् - वसंतपुरे नगरे जियसत्तू राया, धारिणी देवी, तीसे पुत्तो धम्मरुई, सो य राया थेरो, अन्नया ताव सो पबइउकामो धम्मरुइस्स रज्जं दाउमिच्छर, सो मायरं पुच्छइ-कीस तातो रज्जं परिचयइ १, सा भणइ-रजं संसारवद्धणं, सो भणइ-ममवि न कज्जं ततो सोऽवि सह पियरेण तावसो जातो, तत्थ अमावासा होहित्ति गंडओ घोसेइ आसमेसु - कलं अमावसा होहि, इतो पुप्फफलाणं संगहं करेह, कलं न वट्टेइ छिंदिउँ, धम्मरुई चिंतेइ - सबकालं न छिंदेज्जा तो सुंदरं होज्जा, अण्णया साहू अमावासाए तावसासमस्स अदूरेण वोलंति, ते धम्मरुई पेच्छिऊण भणति भयवं ! किं तुज्झं अणा For Private & Personal Use Only आत्रेयधमरुची ॥ ४८० ॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy