________________
द्रव्यस्तवे कूपहप्टान्तः
हमित्यादि, सूत्रपातम्-"मुत्तं सुत्ताणगममीषां वेदितव्योहार
२००९) विषप्रयोग ॥१
श्रीआव० अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चानुयोगद्वारचिन्तायां न्यक्षेण निरूपित एवेति नेह प्रतन्यते । सम्पति सत्रामलयगि लापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे भवति, सूत्रं चानुगमे, स चानुगमो द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युवृत्तौ सूत्र- त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शकनियुक्त्यनुगमश्च, तत्र निक्षेपनियुक्त्यनुस्पर्शिका गमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यां समवगन्तव्यः, तद्यथा-'उद्देसे निइसे य निग्गमे।
इत्यादि, 'किं कइविहं कस्स कहि'मित्यादि, सूत्रस्पर्शकनिक्षेपनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स ॥५९॥
चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजति, तथा चोक्तम्-"सुत्तं सुत्ताणुगमो सुत्तालावयकतो अ निक्खेवो । सुत्तप्फासियनिजुत्ति नया य समगं तु वच्चंति (विशे.२८०९) विषयविभागः पुनरयममीषां वेदितव्यो-"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविणियोगं ॥१॥ सुत्तप्फासियनिजत्तिनियोगो सेसओ पयत्थादी।
पायं सो चिय नेगमनयाइमयगोयरो भणितो ॥२॥” (विशे. १००९-१०) अत्राक्षेपपरिहारा न्यक्षेण सामायिकाध्यसायने एव निरूपिता इति नेह वितन्यन्ते, तत्र सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् , तच्चेदम्
लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥(सूत्रं) __ अस्य व्याख्या, तल्लक्षणं चेदं-"संहिता च पदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य षडिधा ॥१॥” तत्रास्खलितपदोच्चारणं संहिता, सा च प्रतीता, अधुना पदानि-लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिन इति । अधुना पदार्थः-लोक्यते-प्रमाणेन दृश्यते इति लोकः,
XORA RASMISSISSAAR
०) अनावरणीयम्,
१(मख्या सूत्रस्य
सूत्र)
॥५९१॥
रामि चतुर्विंशतिमपि लाच प्रतीता, अधुना पद: । चालना प्रत्यवस्थानं,
Jain Education
For Private
Personel Use Only
ainelibrary.org