SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ द्रव्यस्तवे कूपहप्टान्तः हमित्यादि, सूत्रपातम्-"मुत्तं सुत्ताणगममीषां वेदितव्योहार २००९) विषप्रयोग ॥१ श्रीआव० अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चानुयोगद्वारचिन्तायां न्यक्षेण निरूपित एवेति नेह प्रतन्यते । सम्पति सत्रामलयगि लापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे भवति, सूत्रं चानुगमे, स चानुगमो द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युवृत्तौ सूत्र- त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शकनियुक्त्यनुगमश्च, तत्र निक्षेपनियुक्त्यनुस्पर्शिका गमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यां समवगन्तव्यः, तद्यथा-'उद्देसे निइसे य निग्गमे। इत्यादि, 'किं कइविहं कस्स कहि'मित्यादि, सूत्रस्पर्शकनिक्षेपनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स ॥५९॥ चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजति, तथा चोक्तम्-"सुत्तं सुत्ताणुगमो सुत्तालावयकतो अ निक्खेवो । सुत्तप्फासियनिजुत्ति नया य समगं तु वच्चंति (विशे.२८०९) विषयविभागः पुनरयममीषां वेदितव्यो-"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविणियोगं ॥१॥ सुत्तप्फासियनिजत्तिनियोगो सेसओ पयत्थादी। पायं सो चिय नेगमनयाइमयगोयरो भणितो ॥२॥” (विशे. १००९-१०) अत्राक्षेपपरिहारा न्यक्षेण सामायिकाध्यसायने एव निरूपिता इति नेह वितन्यन्ते, तत्र सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् , तच्चेदम् लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥(सूत्रं) __ अस्य व्याख्या, तल्लक्षणं चेदं-"संहिता च पदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य षडिधा ॥१॥” तत्रास्खलितपदोच्चारणं संहिता, सा च प्रतीता, अधुना पदानि-लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिन इति । अधुना पदार्थः-लोक्यते-प्रमाणेन दृश्यते इति लोकः, XORA RASMISSISSAAR ०) अनावरणीयम्, १(मख्या सूत्रस्य सूत्र) ॥५९१॥ रामि चतुर्विंशतिमपि लाच प्रतीता, अधुना पद: । चालना प्रत्यवस्थानं, Jain Education For Private Personel Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy