________________
*OPERASAARESSALO4OASGICAS
नेच्छन्ति-न बहु मन्यन्ते, यच्चोतं-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसाय' इत्यादि, तदपि यत्किश्चित् , व्यभिचारात्, कस्यचिदल्पसत्त्वस्य अविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते यशःकीाद्यर्थमपि सत्त्वानां
द्रव्यस्तवे प्रवृत्तिः, शुभाध्यवसायभावे तु स एव भावस्तवः, इतरस्तु तत्कारणत्वेनाप्रधानमिति, तथा भावस्तव एव सति ६ तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तववतः सम्यगमरादिभिरपि पूज्यत्वात् , तमेव च दृष्ट्वा क्रियमाणमन्ये सुतरां प्रतिबुद्ध्यंते है
इति स्वपरानुग्रहोऽपीहेवेति गाथाद्वयभावार्थः॥ आह-यद्येवं किमयं द्रव्यस्तव एकान्ततो हेय एव वर्तते !, आहोश्विदुपादेयोऽपीति !, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाहअकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दवथओ कूवदिढतो॥१९६॥ (भा.) ___ अकृत्स्नं, संयममिति सामर्थ्यात् गम्यते, प्रवर्तयन्तीत्यकृत्स्नप्रवर्तकास्तेषां, विरताविरतानां श्रावकाणामेष-द्रव्यस्तवः खलु युक्त एव, खलुशब्दस्यावधारणार्थत्वात्, किंकृदयमित्याह-संसारपतनुकरणः, संसारक्षयकारक इति भावः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्तः १, उच्यते, अत्र कूपदृष्टान्तः, जहा नवनगराइसंनिवेसे केई पभूतजलाभावतो तण्हादिपरिगया तदपनोदार्थ कूपं खणंति, तेर्सि च जइवि तण्हाइया वहुंति मट्टियाकद्दमादीहि य मलिणिजंति8 तहावि तदुब्भवेणं चेव पाणीएणं तेसिं ते तिण्हाइया सो य मलो पुबगो य फिट्टइ, सेसकालं च ते तदन्ने य लोगा सुहभागिणो य भवन्ति, एवं दवत्थए जइवि असंजमो तहावि ततो चेव सा परिणामवुड्डी भवति जा असंजमोवजियं अन्नं च निरवसेसं खति, तम्हा विरताविरतेहिं एस दपत्थओ कायबो, सुभाणुबंधी पभूयतरनिजराफलो यत्ति, उक्तः स्तवः।
' हा नवनगराइसंनिवेसेस
ति , तेसिं च जइवि त
तहावि तदुभवेणं चेव पाणी
Jain Education
For Private
Personel Use Only
T
wainelibrary.org