SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥५९० ॥ रपि, तथा चोक्तम्- " कत्थइ पुच्छर सीसो कहिं चऽपुट्ठा कहिंति आयरिया ||" इत्यादि, तत्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायानित्यल्पबुद्धीनामाशङ्कासम्भवः, तद्व्युदासार्थं तदनुवादपुरस्सरमाहदत्थओं भावत्थओं दवथओ बहुगुणत्ति बुद्धि सिआ । अनि उणमइवयणमिणं छज्जीवहिअं जिणा बिंति ॥ १९४ ॥ (भा.) छज्जीवकायसंजम दथए सो विरुज्झई कसिणो । तो कसिणसंजम विऊ पुप्फाईअं न इच्छति ॥ १९५ ॥ (भा.) द्रव्यस्तवो भावस्तव इत्यनयोर्मध्ये द्रव्यस्तवो बहुगुणः - प्रभूतगुण इत्येवं बुद्धिः स्याद्, एवं चेन्मन्यसे इति भावः, तथाहि किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायः तीर्थस्य चोन्नतिकरणं, दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्ध्यन्ते इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षं चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यस्यासारतारव्यापनायाह-अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनमिदं यत् द्रव्यस्तवो बहुगुण इति, किमित्यत आह- 'षड्जीवहितं' षण्णां - पृथिवीकायिकादीनां जीवानां हितं जिना:- तीर्थकृतो ब्रुवते ॥ किं षड्जीवहितमित्यत आह- षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः -सङ्घट्टनापरित्यागः षड्जीवकायसंयमः असौ हितं, यदि नामैवं ततः किमि - त्यत आह- 'द्रव्यस्तवें' पुष्पादिसमभ्यर्चनलक्षणे 'सः' षड्जीवकायसंयमः ' कृत्स्नः' सम्पूर्णो 'विरुध्यते' न सम्यक् सम्पद्यते, पुष्पादिसंलुञ्चनसङ्घट्टनादिना कृत्स्नसंयमव्याघातभावात् यतश्चैवं 'तो'ति तस्मात् कृत्स्नसंयमं प्रधानं विद्वांसः, ते तत्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थ, पुष्पादिकं द्रव्यस्तवं Jain Education monal For Private & Personal Use Only | स्तवनिक्षेपः भावस्तवाधिक्यं च ॥५९० ॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy