SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकाराभिधानं - पूर्व प्राचुर्येण साधुमहात्मनां नामानि गृहस्थपर्याय भावीन्येव प्रचारमापुः प्रव्रज्यापर्यायेऽपि कचिदेव च श्री सिद्धसेन दिवाकरकलिकालसर्वज्ञ श्री हेम सूर्यादीनामिव नाम्नः परावर्त्तोऽपि, अधुना तु पोडशशताब्दीतः सागर विजयविमलादिशाखानां प्रादुर्भावात् सर्वेषां परावर्त्तोऽभिधाने प्रव्रज्यादिने एव परं श्रीमतामभिधानं तु पूर्वपर्यायाभिधानेनैव न तु परावृत्तं, तेन गिर्याख्या काऽपि शाखा तद्न्तर्गताश्चैते महात्मान इति न भ्रान्तव्यं भारतीभूषणैः, मलयगिरिवत् सर्वदा मनोहरत्वशील सुगन्धित्वविनयवत्वशान्ततमत्व कुमतताप निर्णाशनादिकामनुपमां गुणगणत तिमुपलभ्य पूज्यानां गौणं वाऽभिधानमेतत् रूढं स्यात् यतो नेदमभिधानं संज्ञारूपं, किन्तूपमारूपमिति विदुषां विश्रुतमेव । सत्तासमयः - यद्यपि पूज्यतमैर्ग्रन्था जग्रन्थिरेऽनेके तथापि न कुत्रापि स्वेषां सत्तासमयो मातापित्रोरभिधानं जन्मभूमिः यावत् पूज्यतमानां स्वगुरूणां गच्छस्यापि च नाम निर्दिष्टानि, पूज्यानां सर्वेष्वपि प्रन्थेषु स्वरचितत्वं मात्रं दर्शितं प्रेक्ष्यते, नान्यत् किमपि गुरुगच्छाभिधानादिकं न च वाच्यं तदानींतने समये प्रन्थावसाने गुरुगच्छदर्शनपर मैतिह्यं नैवाभूत्, यतः पूज्यप्रवराः कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वराणां भ्रातरः शिष्याः शिष्यप्राया वा उपसम्पदादिनाऽभूवन्निति अस्मिन्नेव ११ पत्रे तथाचाहुः स्तुतिषु गुरव इत्युद्दिश्य गुरुत्वं श्रीहेमचन्द्रसूरीश्वरप्रणीतमन्ययोगव्यवच्छेदस्तुतिगतं काव्यमुल्लिखितं ततो निश्चीयते, कालिकालसर्वज्ञकाले तु परःशता ग्रन्था गुरुगच्छाभिधानाद्यभिधानालङ्कृताः, अस्मादेव च निर्देशादेतदपि न शक्यं वक्तुमेतत् यदुत गुरुषु न ते तथाविधां भक्तिं बिभरांचकुरिति, एवं च यः कश्चिचोद्यचक्षुरेवं प्रालपत् यदुत श्री हेमचन्द्रसूरीणां गुरुभ्रातर एते, श्रीहेमचन्द्रसूरिभ्य आचार्यपदं श्रीदेवचन्द्रैः परमगुरुभिर्दत्तमिति मन्युना 'बूढो गणहरसहो' इत्याद्युक्त्वा नन्द्यां श्रीदेवचन्द्राचार्यं शशापेति तत् निरस्तं यतः प्रस्तुतं नन्दीवृत्तिगतश्रीहारिभद्रीयं वचोऽपि तथैवा Jain Educational For Private & Personal Use Only www.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy