SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यकमलयगिरीय वृत्तौ नमस्कारे A ॥ ५०५ ॥ Jain Education पडिअप्पिया पुडिया, भणियं च णाए - देवी आणवेइ न सुंदरा गंधत्ति, तुट्टेण छोड़िया, दिट्ठो लेहो, अवगए लेहत्थे विसन्नो पौत्ताई | फालेऊण निग्गतो, चिंतियं च णेण - जाव एसा न पाविया ताव कहमच्छामित्ति ?, परिभमंतो अन्नं रज्जं गतो, सिद्धपुत्ताण ढुक्को, तत्थ नीई वक्खाणिज्जइ, तत्थवि य अयं सिलोगो - " न शक्यं त्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् । भार्यां वा रूपसंपन्नां, शत्रूणां वा पराजयम् ||१||" एत्थ उदाहरणम्-वसंतपुरे नगरे जिणदत्तो नाम सत्थवाहपुत्तो, सो य समणसड्डो, इतो य चंपाए परममाहेसरो घणो नाम सत्थवाहो, तस्स य दुवे अच्छेरगाणि - चउसमुद्दसारइया मुत्तावली, धूया कन्ना हारष्पभत्ति, जिणदत्तेण सुयाणि, बहुप्पयारं मग्गियाणि, न देइ, ततो णेण चहवेसो कतो, एगागी चेव चंपं गतो, दुब्भिक्खं तत्थ वद्द, तत्थ य बहुजणपसिद्धो एगो अज्झावगो, तस्स उवट्टितो, पढामित्ति, सो भणइ भत्तं मे नत्थि, जइ नवरि कहिंपि लहसि, धणो य ससरक्खाणं देइ, तस्स उवट्टितो, भत्तं मे देहि-जा विज्जं गिण्हामि, जंकिंचि देमित्ति पडिस्सुयं, धूया संदिट्ठा, जं किंचिवि से विसज्जेहित्ति, तेण चिंतियं-सोहणं संवृत्तं, वल्लरेणं दामितो विडालोत्ति, सो तं फलादिगेहिं उवचरइ, सा न गिण्हइ उवयारं, सो य अतुरितो नीतिग्गाही थक्के थक्के सम्मं उवचरइ, थक्को नाम प्रस्तावः, स सक्खायं तं खरेंटति, तेण सा कालेणावज्जिया, अज्झोववण्णो, भणइ-पलायामो, तेण भणियं-अजुत्तमेयं, किंतु तुमं उम्मत्तिगा होह, वेज्जावि अक्कोसेजाहि, तहा कयं, विज्जेहिं पडिसिद्धा, पिया से अद्धितिं पगतो, चट्टेण भणियं - अस्थि मे परंपरागया विज्जा, दुक्करो य से उवयारो, तेण भणियं-अहं करोमि, चहेण भणियं-पउंजामो, किंतु बंभयारीहिं कज्जं, तेण भणियं - अस्थि भयवंतो ससरक्खा ते आणेमि, चट्टेण भणियं - जइ कहवि अभयारिणो भवंति तो कज्जं न सिज्झइ, ते य परिताविज्जंति, तेण भणियं For Private & Personal Use Only चक्षुरिन्द्रिये इभ्यपुत्रः ॥ ५०५ ॥ jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy