________________
पयाहिणीकरेइ, चेडीहिं दाइतो, एसोत्ति, सा संभंता ततो गया, पच्छा विरूवं दंतुरं दट्ठण भणइ-दिठं से रूवेण चेव वरं गेयं, तीए णिच्छूढं, चेइयं च णेणं, कुसीलवेहिं से कहियं, तस्स अमरिसो जातो, तीसे घरमूले पञ्चूसकालसमए गाइउमारद्धो पउत्थवइयाए निबद्धं, जहा आपुच्छइ जहा तत्थ चिंतेइ जहा लेहं विसजइ जहा आगतो घरं पविसइ, सा चिंतेइ सब्भूयं, ताए अब्भुटेमित्ति आगासतलातो अप्पा मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवति ॥
चक्खिदिए उदाहरणं-महुराए नयरीए जियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं चेइयं, तत्थ जत्ता, राया सह देवीए नयरजणो य महया विभूतीए निग्गतो, तत्थ एगेण इब्भपुत्तेण जाणसंठियाए देवीए जवणियंतरविणिग्गतो सालत्तगो सनेउरो अईव सुंदरो दिट्ठो चलणो, चिंतियं च णेण-जीए एरिसो चलणो सा रूवेण तियससुंद
रीणवि अन्महिया, अज्झोववण्णो, पच्छा गविट्ठा, का एसत्ति ?, नायं, तग्घरपच्चासन्न वीही गहिया, तीसे दासचेडीणं दुगुणं| 8|देइ, महामाणुसत्तणं च दाएइ, ततो हयहिययातो कयातो, देवीए साहति, संववहारो लग्गो, देवीए गंधाई ततो चेव गेहं-11
ति, अन्नया तेण भणियं-का एयातो महामोल्लगंधादिपुडियातो छोडेइ?, चेडीए सिटुं-अम्हाणं सामिणित्ति, तेण एगाए पुडि
याए भुजपत्ते लेहो लिहिऊण छूढो, यथा 'काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न जल्पामि विशा18|लनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥' पच्छा उग्गाहिऊण विसज्जिया, देवीए उग्घाडिया, वाइतो लेहो, चिंतियं चणाए-I
| धिरत्थु भोगाणं, पडिलेहो लिहितो, यथा 'नेह लोके सुखं किंचिच्छादितस्यांहसा भृशम् । मितं च जीवितं नृणां, तेन धर्मे आ. सू.८५ मतिं कुरु॥॥पादप्रथमाक्षरबद्धोभावार्थः पूर्वश्लोकवदवसेयः, ततो बंधिऊण पुडिया न सुंदरागंधत्ति विसज्जिया चेडीए, तीए
OCTOCHEACOCOMSECUSALEM
OCTOGLEMACHAROSCRESS
Jain Education international
For Private
Personel Use Only