SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीआव इयकमल यगिरीय वृत्तौ नमस्कारे ॥ ५०४ ॥ Jain Education सर्वजीवानामपि संसारिणां पञ्चेन्द्रियविषयाऽपि समस्ति, एकेन्द्रियाणामपि बकुलादीनां तथोपलम्भात्, उक्तं च- "जं किर बउलाईणं दीसइ सेसेंदितोवलंभोऽवि । तेणत्थि तदावरणक्ख ओवमसंभवो तेसिं ॥ १ ॥” तस्मादुपयोगापेक्षया लब्ध्यपेक्षया वा नै केन्द्रियादिभेदव्यपदेशसंभवः, किन्तु निर्वृत्तिरूपद्रव्येन्द्रियापेक्षया, तस्याः प्रतिनियतै केन्द्रियादिजातिभेदं प्रति नियतसङ्ख्याया भावात्, उक्तं च- "पंचिंदिओऽवि बउलो नरोध सङ्घविसयोवलंभातो । तहवि न भन्नइ पंचिंदिओत्ति बज्झेन्दियाभावा ॥ १ ॥" अमीषां च द्रव्यभावेन्द्रियाणामयं भावक्रमः - प्रथममिन्द्रियावरणक्षयोपशमरूपा लब्धिर्भवति, ततो बाह्याभ्यन्तरभेदभिन्ना यथास्वकर्म्मविपाकोदयं निर्वृत्तिः, तत आन्तरनिर्वृत्तेः शक्तिरूपमुपकरणं, तदनन्तरं चेन्द्रि यार्थोपयोगः, तथा चाह - " लाभक्कमो उलद्धी निद्यत्तुवगरणउवओगे य ॥" अमूनि च स्पर्शनादिभेदेन पंच भवन्ति, ततो बहुवचनम्, उक्तं च- " स्पर्शनरसनघ्राणचक्षुः श्रोत्राणीन्द्रियाणी "ति, तानि चानामितानि अलं दुःखायेति । अत्रोदाहरणानि । तत्र श्रोत्रेन्द्रिये उदाहरणम्-वसंतपुरे नयरे पुष्फसालो नाम गंधवितो, सो य अइसुस्सरो विरूवो य, तेण जणो हयहियओ कओ, तम्मि य नयरे सत्थवाहो दिसाजत्तं गतो, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पेसियातो, तातो सुणतीतो अच्छंति, कालं न याणंति, चिरेण आगयातो, अंबाडियातो भांति मा भट्टिणीतो रुसह मज्झं, अम्हाहिं सुयं पसूणविलोभणिज्जं, किमंग पुण सकन्नाणं ?, ततो पुच्छर कहं ?, ताहिं कहियं सा हियए चिंतेइ - अहह कहमहं पेच्छेजामि ?, अन्नया तत्थ नगरे देवयाए जत्ता जाया, सवं च नगरं गयं, सावि गया, लोगोऽवि पणमिऊणं पडिएइ, पभायं वट्टइ, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्थवाही दासीए समं गया, पणिवइत्ता देवडलं For Private & Personal Use Only इन्द्रियस्वरूपं ॥ ५०४ ॥ jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy