SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीआव. बद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निदिई । तविवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ १०३३ ॥ जीवभाव मलयगि० । श्रुतं द्विविध-द्विप्रकार, तद्यथा-बद्धमबद्धं च, तुशब्दो विशेषणार्थः, स च लौकिकलोकोत्तरभेदभिन्नतां श्रुतस्य | करण वृत्तौ सूत्र- | विशिनष्टि, लौकिकं लोकोत्तरं च श्रुतं प्रत्येकं बद्धमबद्धं च, तत्र पद्यगद्यबन्धनाद्बद्ध शास्त्रवत् , तथा चाह-बद्धं तु द्वादस्पर्शिका शाङ्गम्-आचारादिगणिपिटकं निर्दिष्टं, तुशब्दस्य विशेषणार्थत्वात् लोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयं तद्विपरी तमवद्धं, लोकलोकोत्तरभेदमेवावसेयं, 'निसीहमनिसीहबद्धं' इति, बद्धं श्रुतं द्विविधं, तद्यथा-निशीथमनिशीथं च, तुश॥५६६॥ ब्दोऽत्रापि लौकिकलोकोत्तरभेदभिन्नताख्यापनार्थः, तत्र रहसिपाठात् रहस्युपदेशाच्च निशीथमुच्यते, प्रकाशपाठात्प्रकाशो पदेशाच्चानिशीथमिति ॥ साम्प्रतमनिशीथनिशीथयोरेव स्वरूपप्रतिपादनार्थमाहSH भूएऽपरिणइ विगए सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ॥ १०३४॥ है भूतं-उत्पन्नं अपरिणतं-नित्यं विगतं-विनष्टं भूतापरिणतविगतं, समाहारत्वादेकवचनं, किमुक्तं भवति ?-'उप्पण्णेइ वाटू विगमेइ वा धुवेइ वा' इत्यादि, किंविशिष्टमित्याह-शब्दकरणं-शब्दः क्रियते यस्मिन् तत् शब्दकरणं, उक्तं च-"ओत्ती सद्दक्करणं पगासपाढं च सरविसेसो वा" । न निशीथं भवति, इयमत्र भावना-यत् उत्पादाद्यर्थप्रतिपादकं तथा महताऽपि दाशब्देन प्रतिपाद्यं तत् प्रकाशपाठात् प्रकाशोपदेशाचानिशीथमिति, प्रच्छन्नं तनिशीथं, रहसि पाठात् रहस्युपदेशाच्च, यथा ॥५६६॥ निशीथनामकमध्ययनमिति, अथवा निशीथं गुप्तामुच्यते, यथा अग्रायणीये वीर्यपूर्वे अस्तिनास्तिप्रवादे च पाठः, 'जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ, जत्थ दीवायणसयं भुंजइ तत्थेगो दीवायणो भुंजई' तथा 'जत्थेगो CAKACARRANSCORROCK * SESSANSSIER न निशीथं भवा , प्रच्छन्नं तन्निशा अस्तिनास्तिप्रवास जत्थेगो Jain Education in For Private Personal use only telibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy