________________
श्रीआव. बद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निदिई । तविवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ १०३३ ॥ जीवभाव मलयगि०
। श्रुतं द्विविध-द्विप्रकार, तद्यथा-बद्धमबद्धं च, तुशब्दो विशेषणार्थः, स च लौकिकलोकोत्तरभेदभिन्नतां श्रुतस्य | करण वृत्तौ सूत्र- | विशिनष्टि, लौकिकं लोकोत्तरं च श्रुतं प्रत्येकं बद्धमबद्धं च, तत्र पद्यगद्यबन्धनाद्बद्ध शास्त्रवत् , तथा चाह-बद्धं तु द्वादस्पर्शिका शाङ्गम्-आचारादिगणिपिटकं निर्दिष्टं, तुशब्दस्य विशेषणार्थत्वात् लोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयं तद्विपरी
तमवद्धं, लोकलोकोत्तरभेदमेवावसेयं, 'निसीहमनिसीहबद्धं' इति, बद्धं श्रुतं द्विविधं, तद्यथा-निशीथमनिशीथं च, तुश॥५६६॥
ब्दोऽत्रापि लौकिकलोकोत्तरभेदभिन्नताख्यापनार्थः, तत्र रहसिपाठात् रहस्युपदेशाच्च निशीथमुच्यते, प्रकाशपाठात्प्रकाशो
पदेशाच्चानिशीथमिति ॥ साम्प्रतमनिशीथनिशीथयोरेव स्वरूपप्रतिपादनार्थमाहSH भूएऽपरिणइ विगए सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ॥ १०३४॥ है भूतं-उत्पन्नं अपरिणतं-नित्यं विगतं-विनष्टं भूतापरिणतविगतं, समाहारत्वादेकवचनं, किमुक्तं भवति ?-'उप्पण्णेइ वाटू विगमेइ वा धुवेइ वा' इत्यादि, किंविशिष्टमित्याह-शब्दकरणं-शब्दः क्रियते यस्मिन् तत् शब्दकरणं, उक्तं च-"ओत्ती
सद्दक्करणं पगासपाढं च सरविसेसो वा" । न निशीथं भवति, इयमत्र भावना-यत् उत्पादाद्यर्थप्रतिपादकं तथा महताऽपि दाशब्देन प्रतिपाद्यं तत् प्रकाशपाठात् प्रकाशोपदेशाचानिशीथमिति, प्रच्छन्नं तनिशीथं, रहसि पाठात् रहस्युपदेशाच्च, यथा ॥५६६॥ निशीथनामकमध्ययनमिति, अथवा निशीथं गुप्तामुच्यते, यथा अग्रायणीये वीर्यपूर्वे अस्तिनास्तिप्रवादे च पाठः, 'जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ, जत्थ दीवायणसयं भुंजइ तत्थेगो दीवायणो भुंजई' तथा 'जत्थेगो
CAKACARRANSCORROCK
* SESSANSSIER
न निशीथं भवा
, प्रच्छन्नं तन्निशा
अस्तिनास्तिप्रवास जत्थेगो
Jain Education in
For Private Personal use only
telibrary.org