SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ACAREERASACROSAROO पक्षे प्रतिपदि निशि ववकरणं, द्वितीयायां दिवसे बालवं, रात्री कौलवं, तृतीयायाः दिवसे स्त्रीविलोचनं निशि गरादि चतु. या दिवसे वणिज निशि विष्टिरित्येवमादि स्वयं भावनीयं, उक्तंच-"किण्हनिसि तइअदसमीसत्तमिचाउद्दसीसु अह विट्ठी। सुक्कचउत्थिक्कारसिनिसि अट्ठमि पुण्णिमाइ दिवा ॥१॥ सुद्धस्स पडिवइनिसि पंचमिदिणि अट्ठमीइ राइम्मि । दिवसस्स वारसी पुण्णिमाइ रत्तिं बवं होइ ॥२॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीअ राइम्मि । इक्कारसीइ उ दिवा बवकरणं होइ नायवं ॥ ३ ॥” इत्यादि, अलं प्रसङ्गेन ॥ उक्तं कालकरणं, अधुना भावकरणमभिधीयते-तत्र भावः-पर्यायः तस्य जीवाजीवोपाधिभेदत्वात् तत्करणमप्योघतो द्विविधमेव, तथा चाहजीवमजीवे भावे अजीवकरणं तु तत्थ वण्णाई । जीवकरणं तु दुविहं सुअकरणं नो असुअकरणं ॥१०३२॥ इह अलाक्षणिको मकारःप्राकृतत्वात् , भावे-भावविषयं करणं द्विविधं, तद्यथा-जीवे अजीवे च, तत्राल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति-अजीवकरणं तुशब्दस्य विशेषणार्थत्वात् अजीवभावकरणं परिगृह्यते, तत्र-तयोर्मध्ये वर्णादि, किमुक्तं भवति ?-यदिह परप्रयोगमन्तरेणाभ्रादेर्नानावर्णान्तरगमनं, आदिशब्दात् गन्धादिपरिग्रहः, एतत्सर्वमजीवभावकरणं, ननु च द्रव्यकरणमपि विश्रसाविषयमेवंप्रकारमेवोक्तं ततः कोऽत्र भावकरणे विशेषः?, उच्यते, इह भावाधिकारात् पर्यायप्राधान्यमाश्रीयते, तत्र तु द्रव्यप्राधान्यमित्यदोषः, जीवकरणं तु जीवभावकरणादि च जीवभावत्वात् द्विविधं श्रुतभावकरणं नोश्रुतभावकरणं च-गुणकरणादि, चशब्दस्य च व्यवहितः सम्बन्धः ॥ सम्प्रति जीवभावकरणेना|धिकार इति, तदेव यथोद्दिष्टं तथैव च भेदतः प्रतिपिपादयिषुराह ARRORCRACHEREGAR C RENCE Jan Education For Private Personel Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy