SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तस्मिन् समये अद्वितीया म स्वयम्भूरमणजलधिमत्स्यपालन, अत्र वृद्धसम्प्रदायः सिद्धा दीवायणो हम्मइ तत्थ दीवायणाणं सयं हम्मइ, जत्थ दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मई" तथा चामुमेवार्थमभिधातुकाम आहअग्गेअणीअम्मि जहा दीवायणु जत्थ एगु तत्थ सयं । जत्थ सयं तत्थेगो हम्मइ वा भुंजई वावि ॥ १०३५ ॥ अक्षरगमनिका तु प्रतीता, इदमालापकद्वयमपि सम्प्रदायादप्रतीतार्थमिति गुप्तार्थत्वान्निशीथमिति ॥ एवं बद्धमबद्धं आएसाणं भवंति पंचसया। जह एगा मरुदेवी अचंतं थायरा सिद्धा ॥ १०३६॥ एवमनन्तरोक्तप्रकारं सर्व लोकोत्तरश्रुतं, लौकिकं त्वारण्यकादिषु द्रष्टव्यं, अबद्धं पुनरादेशानां भवंति पञ्च शतानि, | किंभूतानीत्यत आह-यथैका-तस्मिन् समये अद्वितीया मरुदेवी ऋषभजननी अत्यन्तस्थावरा-अनादिवनस्पतिराशेरुद्धृत्ता सिद्धा-निष्ठिताथो सञ्जाता, उपलक्षणमेतत् , अन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्यनिबद्धं वेदितव्यं अडिक प्रत्यड्डिकादि, ग्रन्थानिबद्धत्त्वात् , अत्र वृद्धसम्प्रदायः-आरहए पवयणे पंच आदेससयाणि अणिवद्धाणि, तत्थेगं मरुदेवा, नहि अंगे उवंगे वा पाढो अस्थि जहा अच्चंतथावरा होऊण सिद्धा इति, बिइयं सयंभुरमणसमुदे मच्छाणं पउमपत्ताण य सवसंठाणाणि संति वलयसंठाणं मोनुं, तइयं विण्हुस्स साइरेगजोयण18सयसहस्सविउवणं, चउत्थं करडउकुरडा दोसद्विएरुवज्झाया कुणालनयरीए निद्धमणमूले वसही वरिसायाले देवयाणु कंपणं, न वरिसइ नगरपरिसरे, अण्णत्थ सबत्थ वरिसइ, लोको अहण्णो, निमित्तियं, एएसिं गुणे(हि)न वरिसइ, ततो नागरगेहिं तेसिं निच्छुभणं करेउमाढत्तं, ते पुच्छंति-कीस निच्छुभह ?, लोगा भणंति-जाव तुब्भे एत्थ नगरे ताव न वरिसइ, RRCRARKESARIAGRACKS वाडकादि, ग्रन्थान अस्थि जहा बस्स साई Jan Education For Private Personel Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy