SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीआव करणं वा निःश्रेयसं-मोक्षः तन्निबन्धनं च हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥ अस्या अपि शिष्यगण- पारिणामिश्यकमल|हितायोदाहरणैः खरूपमुपदर्शयति क्याः स्वयगिरीयअभए १ सेहि २ कुमारे ३ देवी ४ उदितोदिए हवइ राया ५। रूपमुदावृत्तौ नमसाह अनंदिसेणो ६ धणदत्ते ७ सावग ८ अमचे ९॥९४९ ॥ हरणानि स्कारे खमए १० अमच्चपुत्तो ११ चाणक्के १२ चेव थूलभद्दे १३ च । नासिक्कसुंदरी नंदे १४ वइरे १५ परिणामिआ बुद्धी ॥९५० ॥ ॥५२७॥ चलणे य (तह)१६ आमंडे १७ मणी १८ य सप्पे १९ य खग्गी २० थूभिं २१ दे २३ । परिणामिअबुद्धीए एवमाई उदाहरणा ॥ ९५१ ॥ आसां तिसृणामपि गाथानामर्थः कथानकेभ्योऽवसेयः, तानि चामूनि-तत्र प्रथममभयोदाहरणं-पजोएण रायगिहं नगरं रोहियं, अभयकुमारेण य पज्जोए अणागए चेव खंधावारनिवेसे जाणिऊण पभूतं दवं निक्खातियं, ततो आगते पजोए अभयकुमारेण जाणावितो, जहा तव सबोवि खंधावारो ताएण भेइओ, जइ न पत्तियसि तो खंधावारनिवेसे निभालेहि, रौतहेव कर्य, ततो भीतो अप्पपरिवारो नट्ठो, पच्छा अभएण सर्व गहियं, एसा अभयस्स परिणामिया बुद्धी । अहवा ॥५२७॥ एसा-जाहे गणियाए कवडेण नीतो, बद्धो, जाव तोसितो पञ्जोओ, लद्धा चत्तारि वरा, चिंतियं च णेण-मोयावमि अप्पा-1 णगं, वरो मग्गितो-अग्गिं पविसामित्ति, मुक्को, भणइ-अहं ते छलेण आणीतो, अहं पुण दिवसतो पज्जोओ हीरइत्ति कंद-13 ROSASKAASLASESOR Jain Education T S a l For Private Personal Use Only M ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy