________________
नेमि. गतो रायगिह, सयं वाणियगो जातो, दासो उम्मत्तगो कतो, वाणियदारातो कयातो, ततो उज्जेणीए रडतो पज्जोओ गहितो, एवमाइयातो बहूइओ अभयस्स परिणामियातो बुद्धीतो१।सेडित्ति कट्ठो नाम सेट्ठी एगस्थ नगरे परिवसति, तस्स वजा नाम भारिया, तस्स नियइल्लो देयसम्मो नाम बंभणो, सिट्ठी दिसाजत्ताए गतो, भजा य तेण समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सूयतो मयणसलागा कुक्कुडगो, सो ताणि उवनिक्खिवित्ता गतो, सो धिजाइतो रत्तिं अइति, मयणसलागा भणइ-को तायस्स न बीहइ ?, सूयओ वारेइ-जो अन्नियाए दइओ सो अम्हं तातो होइ, सा मयणसलागा न सम्म एयं अहियासति, तो धिज्जाइयं निच्चमेव परिवयति, ताहे वजाए सा मारिया, सूओ न मारिओ, अन्नया साहू भिक्खानिमित्तं तं गिहमतिगया, कुक्कुडं पेच्छिऊण एगो दिसालोयं काऊण भणइ-जो एयस्स सीसं खाइ सो राया भव
तित्ति, तं कहवि तेण धिजाइएण अंतरिएणं सुयं, ततो सो वज भणइ-मारेहि खामि, सा भणइ-अन्नं मंसं आणिजइ, दिमा पुत्तभंडसंवडियं इमं मारावेह, निबंधे कए मारितो, ततो जाव ण्हाउं गतो ताव तीसे पुत्तो लेहसालाओ आगतो,
तं च मंसं सिद्धं, सो छुहाइतो रोयइ, सीसं दिन्नं, आगतो सो धिजाइतो, भाणए छूढ़, सीसं मग्गइ, न पेच्छइ, सीसं देह, सा भणइ-चेडस्स दिन्नं, सो रुट्ठो, एयरस कए मए मारावितो, जइ परं एयस्स चेडस्स सीसं खाएज तो होज कज्ज, निबंधे ववसिया, दासीए सुयं, ततो चेव चेडं गहाय पलाया, अन्नं नगरं गया, तत्थ अपुत्तो राया मतो, आसेण सो चेडो परिक्खितो, राया जातो, इतो य-कट्ठो सेट्ठी नियघरमागतो, पडियसडियं नियधरं पासति, सा वज्जा पुच्छिया, न कहेइ, सूयओ पुच्छितो, सो बीहेइ, ततो सो मा मारिजउत्ति पञ्जरातो मुक्को, तेण पंजरमुक्केण सबो बंभणाइवुत्तंतो कहितो,
RECEREMOCROCOMCCOR
Jain Educat
onal
For Private Personel Use Only
A
jww.jainelibrary.org