________________
श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका
।। ५५५ ।।
Jain Educatio
मम पाणियं जा मरामि, सावगो भणइ-इमं नमोक्कारं पढ, जा ते आणेमि पाणियं, जइ वीसारेहिसि तो ते आणीयंपि न देमि, सो ताए लोलयाए पढइ, सावगोवि पाणियं गहाय आगतो, एतं वेलं पाहामोत्ति, णमोक्कारं घोसंतस्स विणिग्गतो जीवो, जक्खो उववन्नो, सावगो तेहिं मणूसेहिं गहितो चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ - एयंपि सूले भिंदह, आघायणं निज्जइ, जक्खो ओहिं पउंजइ, पेच्छइ सावगं, अप्पणो य सरीरं, ततो पत्थ ( ब ) यं उप्पाडिऊण नयरस्स उवरिं ठवइ, भणइ य-सावयं न याणह ?, खामेह, मा मे अन्नहा सबै चूरामि, ततो मुक्को खामितो, विभूईए नयरं पवेसितो, नयरस्स पुत्रेण जक्खस्स आययणं कथं, एवं नमोक्कारेण फलं लब्भइ ॥ उक्ता नमस्कारनिर्युक्तिः ॥ सम्प्रति सूत्रोपन्यासार्थः, प्रत्यासत्तियोगतः परमार्थेन सूत्रस्पार्शिक नियुक्तिगतामेव गाथामाह
नंदिमणुओगदारं विहिवदुवग्घाइअं च नाऊणं । काऊण पंचमंगलमारंभो होइ सुत्तस्स ।। १०२६ ॥ नन्दिश्चानुयोगद्वाराणि च नन्द्यनुयोगद्वारं, समाहारत्वादेकवचनं, विधिवत् - यथावत् यथाविधि उपोद्घातं च' उद्देसे निद्देसे य' इत्यादिलक्षणं ज्ञात्वा - विज्ञाय, पाठान्तरं भणित्वा, तथा कृत्वा पञ्श्च मङ्गलानि, नमस्कारमित्यर्थः, किं ?, आरम्भो भवति सूत्रस्य, इह पुनर्नन्द्याद्युपन्यासः किल विधिनियमख्यापनार्थः, नन्द्यादि ज्ञात्वैव भणित्वैव वा सूत्रस्यारम्भो भवति, नान्यथेति, तथा उपोद्घातः सकलप्रवचनसाधारणत्वेन प्रधानः, प्रधानस्य च सामान्यग्रहणेऽपि भेदोपन्यासो भवति, यथा ब्राह्मणा आयाता वशिष्टोऽध्यायात इति अनुयोगद्वारग्रहणेन तस्य ग्रहणेऽपि पृथगुपन्यासः ॥ सम्बन्धान्तरप्रतिपादनायैवाह
For Private & Personal Use Only
सूत्रारंभकालः
॥ ५५५ ॥
ainelibrary.org