SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education मात्राः प्राप्यन्ते, किमुक्तं भवति ? - सप्तरज्जुप्रमाणा श्रेणिः श्रेण्या गुणिता प्रतरं तस्य प्रतरस्यासङ्ख्येयतमे भागे याः श्रेणयोऽसङ्ख्येयास्तासु यावन्तो नभःप्रदेशास्तावत्प्रमाणा विवक्षितसमये श्रुतप्रतिपन्ना इति, उक्तं च- "सा सेढी सेटिगुणा पयरं तदसंखभाग सेढीणं । संखाईयाण पएसरासिमाणासु य पवन्ना ॥ १ ॥” ( वि. २७६८ ) श्रुतप्रतिपन्नप्रतिपद्यमान केभ्यस्तु ये शेषाः संसारस्था जीवाः, भाषालब्धिरहिता पृथिव्यादय इत्यर्थः, ते सर्वेऽपि व्यावहारिकराश्यनुगता भाषालब्धि प्राप्य प्रतिपतितत्वात् श्रुतप्रतिपतिता मन्तव्याः, ते च सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः ॥ गतं कतिद्वारम् अधुना सान्तरद्वारं वक्तव्यम्, सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते ?, तत्र श्रुतस्याविशिष्टस्याक्षरात्मकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त्तम्, उत्कर्षतः प्राह कालमतं च सुए अद्धापरिअट्टओ य देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई || ८५३ ॥ श्रुते श्रुतस्य सामान्यतोऽक्षरात्मकस्य उत्कृष्टमन्तरं भवति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वात्, उभयत्राप्यनुस्वारोऽलाक्षणिकः, स चानन्तः कालोऽसङ्ख्यातपुद्गलपरावर्त्तमानः प्रतिपत्तव्यः तथाहि यदा कश्चित् द्वीन्द्रियादिः श्रुतलब्धिमान् मृत्वा पृथिव्यादिषूत्पद्य तत्रान्तर्मुहूर्त्तं स्थित्वा झटिति पुनरपि द्वीन्द्रियादिष्वागच्छति तदा स भूयोऽपि श्रुतलब्धिमान् भवतीति तस्यान्तरं जघन्यमन्तर्मुहूर्त्तप्रमाणं, यदा तु द्वीन्द्रियादिः कश्चिन्मृतो वनस्पतिषूत्कृष्टं कालं पर्यटति तस्योत्कृष्टमन्तरं, वनस्पतिकालश्चासङ्ख्येयपुद्गलपरावर्त्तमान इति, सम्यक्त्वादिसामायिकेषु त्रिषु जघन्यतोऽन्तर्मुहर्त्त, सम्यक्त्वादिभ्यश्युतस्य पुनरप्यन्तर्मुहर्त्तेन सम्यक्त्वादिप्रतिपत्तिभावात्, उत्कृष्टं त्वाह- 'अद्धापरियहओ य देसूणो' For Private & Personal Use Only jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy