________________
सम्यक्त्वादिप्रतिपद्यमानादय:
श्रीआव- जघन्यतस्त्वेको द्वौ वा, 'सहस्सग्गसो विरती' इति सहस्रशो विरतिमधिकृत्य उत्कर्षतः प्रतिपत्तारो, ज्ञेया इत्यध्याहारः, श्यकमल- जघन्यतस्त्वेको द्वौ वेति ॥ सम्प्रति प्राकप्रतिपन्नान् प्रतिपतितांश्च प्रतिपादयन्नाहय० वृत्तौ । सम्मत्तदेसविरया पडिवन्ना संपई असंखिज्जा। संखिज्जा य चरित्ते तीसुवि पडिआ अणंतगुणा ॥ ८५१ ॥ उपोद्घाते ही 'सम्यक्त्वदेशविरताः' सम्यग्दृष्टयो देशविरताश्च 'प्रतिपन्नाः' प्राक्प्रतिपन्नाः 'सम्प्रति' विवक्षिते वर्तमानसमये उत्क
पतो जघन्यतश्चासङ्ख्येयाः, प्राप्यन्ते इति शेषः, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एते च प्रत्येक प्रतिपद्यमान॥४७॥
केभ्योऽसङ्ख्येयगुणाः, 'संखेज्जा य चरित्ते' इति चरित्रे प्राक्प्रतिपन्नाः सङ्ख्येयाः, एतेऽपि स्वस्थाने प्रतिपद्यमानकेभ्यः संख्येयगुणाः, उक्तंच-"सट्ठाणे सट्टाणे पुवपवन्ना पवजमाणेहिं । होति असंखेजगुणा संखेजगुणा चरित्तस्स ॥१॥” (वि. |२११५)'तीसुवि पडिया अणंतगुणा' इति पूर्वप्रतिपन्नेभ्यश्च चरणप्रतिपतिता अनन्तगुणाः, तेभ्यो देशविरतिप्रतिपतिता 1४ असङ्ख्येयगुणाः, तेभ्योऽपि सम्यक्त्वप्रतिपतिता असङ्ख्येयगुणाः, त्रिभ्योऽपि-चरणदेशसम्यक्त्वेभ्यः एतानेव चरपणादिगुणान् प्राप्य ये प्रतिपतिताः ते अनन्तगुणाः तत्र सम्यग्दृष्ट्यादिभ्यः प्रतिपद्यमानकेभ्यः, आह च भाष्यकृत्
| "चरणपडिया अणंता तदसंखगुणा य देसविरईतो । संमादसंखगुणिया ततो सुयातो अणंतगुणा ॥१॥” (वि. २७७२)॥ तदेवमत्र श्रुतव सामायिकत्रयस्य पूर्वप्रतिपन्नाः प्रतिपतिताश्चोक्ताः, अथ श्रुतस्य तानाहसुअपडिवन्ना संपइ पयरस्स असंखभागमित्ताओ। सेसा संसारत्था सुअपरिवडिआ ह ते सधे ।। ८५२॥ सम्यग्मिथ्यारूपस्य सामान्येनाक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सम्प्रति-वर्तमानसमये प्रतरस्यासङ्ख्येयभाग
॥४७॥
Jain Education
For Private Personel Use Only
ainelibrary.org