SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ * *36*** लोत्पलामन्याभचारे एकपदव्यभिचार विशेषणमित्यनवयं, परिज्ञानात्, इह केवाल पुष्णाति, यथा कृष्णा विशेषणमर्थवद् है। OROCARCASA चाराभावात् , सति च व्यभिचारसम्भवे विशेषणोपादानं फलवत्, तथा चोक्तं-"सम्भवे व्यभिचारे च विशेषणमर्थवद् भवति', यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि न कंचनार्थ पुष्णाति, यथा कृष्णो भ्रमरः शुक्ला बलाकेति, तस्मात् केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानात् , इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो, नान्ये इति नियमार्थेन स्वरूपज्ञापनार्थमिदं विशेषणमित्यनवद्यं, न खल्वेकान्ततो व्यभिचारसम्भवे एव विशेषणोपादानं फलवत् , उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपपरिज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्र उभयपदव्यभिचारे यथा नी लोत्पल मिति, एकपदव्यभिचारे अब् द्रव्यं पृथिवी द्रव्यमिति, स्वरूपपरिज्ञापने यथा परमाणुरप्रदेश इत्यादि, तस्मात्केवलिन टू इत्यदुष्टं । आह-यद्येवं केवलिन इत्येव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादि किमर्थमिति, उच्यते, इह श्रुतकेवलि-16 प्रभृतयोऽपि केवलिनो विद्यन्ते, तन्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थ लोकस्योद्योतकरानित्याद्यप्युक्तं । एवं न्यादिसंयोगापेक्षया विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यमिति कृतं प्रसङ्गेन, प्रयासस्य गमनिकामात्रफलत्वात् ॥3 सम्पति यदुक्तं 'कीर्तयिष्यामि' इति कीर्तनं कुर्वन्नाह सूत्रकृत् उसभमजिअंच वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं सीयल सिजंस वासुपुज्जं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह वद्धमाणं च ॥४॥ (सूत्राणि) एतासां तिसृणामपि सूत्रगाथानां व्याख्या-इह भगवतामर्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषल ASSASSAIRAALARA For Private Jain Education Alainelibrary.org Personal Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy