SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ समुद्घात: श्रीआव- योगोपष्टम्भाद्वादरकाययोगं निहन्तीति, तदत्र तत्त्वमतिशयिनो विदन्ति, बादरं च काययोगं निरुन्धानः पूर्वस्पर्द्धकाश्यकमल- नामधस्तादपूर्वस्पर्द्धकानि करोति, योगस्पर्द्धकस्वरूपं च कर्मप्रकृतिटीकातः पञ्चसङ्ग्रहटीकातो वा वेदितव्यम् , यगिरीय- तत्र यानि तस्मिन् भवे पर्याप्तिपर्यायपरिणतेन सता जीवेन पूर्व कायादिव्यापारनिष्पादनार्थ कृतानि तानि पूर्वस्पर्द्धवृत्तौ नम- कान्यभिधीयन्ते, तानि च स्थूलानि, यानि पुनरधुना कर्तुमारभते तानि सूक्ष्माणि, न चैवंभूतान्यनादौ संसारे कृतानि स्कारे ततोऽपूर्वाणीत्युच्यन्ते, तत्र पूर्वस्पर्धकानामधस्तात् याः प्रथमादिवर्गणाः सन्ति तासां ये बीर्याविभागपरिच्छेदास्तेषाम सडू-ख्येयान् भागानाकर्षति, एकमसद्धयेयभागं मुञ्चति, जीवप्रदेशानामपि चैकमसङ्ख्येयं भागमाकर्षति, शेषं सर्व ॥५३९॥ स्थापयति, एष बादरकाययोगनिरोधप्रथमसमयव्यापारः, तथा च कर्मप्रकृतिप्राभृतं “पढमसमये अपुवफडुगाणि करेइ-पुवफड्डगाणं हेट्टा आइवग्गणाणमविभागपरिच्छेयणमसंखेजइभागे उक्कडइ, जीवपएसाणं चासंखेजइभागमोकढई'त्ति,” ततो द्वितीये समये प्रथमसमयाकृष्ट जीवप्रदेशासङ्ख्येयभागादसङ्ख्येयगुणभागं जीवप्रदेशानामाकर्षति, तावतोऽसङ्ख्येयान् भागानाकर्षतीत्यर्थः, वीर्याविभागपरिच्छेदानामपि प्रथमसमयाकृष्टात् योगात् असङ्ख्येयगुणहीनं भागमा कर्षन्ति, एवं प्रतिसमयं समाकृष्य तावदपूर्वस्पर्द्धकानि करोति यावदन्तर्मुहूर्तचरमसमयः, कियन्ति पुनः स्पर्धकानि है करोतीति चेत् , उच्यते-श्रेणिवर्गमूलस्यासङ्खयेयभागमात्राणि, पूर्वस्पर्द्धकानामसङ्ख्येयभागमात्राणि इतियावत् , अपूर्वस्पकार्द्धककरणान्तर्मुहूर्त्तानन्तरसमय एव च किट्टीरन्तर्मुहूर्त यावत् करोति, उक्तं च-"नाशयति काययोगं स्थूलं सोऽपूर्व फडकीकृत्य । शेषस्य काययोगस्य तथा किट्टीश्च स करोति ॥१॥” अथ किमिदं किट्टिरिति ?, उच्यते, एकोत्तरां SAMACROCARRIERSARY ५३९॥ Jain Educatio n al For Private & Personal Use Only M ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy