SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Jain Education मंतो रहगयं पुरिसं दण-ताय ! अभिवादयामित्ति भणइ, रहिणा पुच्छितो- कुमार ! कत्थ गंतवं ?, सो भणइ-पोयणं नाम आसमपयं तत्थ, रहियपुरिसस्स कत्थ गंतवं ?, ततो भणइ - अहंपि तत्थ वच्चामि तेण समं वच्चमाणो रहिणो भारियं तायेति आलवइ, तीए भणियं को इमो उवयारो ?, रहिणा भणियं -सुंदरि ! इत्थिविरहिते आसमपए पवडितो न याणइ विसेसं, न से कुप्पियति, तुरगे य भणइ किं इमे मिगे तात ! वाहिज्जंति ?, रहिणा भणिओ कुमार ! एए एयंमि कज्जे उवउज्जंति, न एत्थ दोसो, तेणवि से दिना मोयगा, सो भणइ - पोयणासमवासीहिं मे कुमारेहिं एयारिसाणि चैव फलाणि दत्तपुवाणि, विच्चंताण य से एक्केण चोरेण सह जुद्धं जायं, रहिणा गाढप्पहारो कओ, ततो सो सिक्खागुणपरितोसितो भणइ - सूर ! मे अस्थि विउलं धणं तं मे गिण्हसुत्ति, तेहिं तिहिवि जणेहिं रहो भरितो, कमेण पत्ता पोयणं, मोठं समप्पिऊण वक्कलचीरी विसज्जितो, उदयं मग्गसुत्ति, सो भमंतो गणियाघरे पविट्ठो, गणियं भणइ - ताय ! अभिवादयामि, देहि इमेण मोल्लेण उदगंति, गणियाए भणितो- दिज्जइ निवेसत्ति, तीए कासवतो सद्दावितो, सो नेच्छइ नहपरिकम्मं, अवणीयाणि वक्कलाणि, हाविउमाढत्तो, सो भणइ मा मे रिसिवेसं अवणेह, ततो ताहिं भन्नइ-जे उदगत्थी इहमागच्छंति तेसिं एरिसो उवयारो कीरइ, ततो पहावितो, पवराई वत्थाई परिहावितो, विभूसिओ आभरणाईहिं, गणियादारियाए पाणिं गाहितो, ततो ताओ गणियाओ बहूवरं उवगायमाणीतो चिट्ठति ! इतो य जो कुमारविलोभणनिमित्तं रिसिवेसो पेसितो जणो सो आगतो, तेण रण्णो कहियं कुमारो अडविं अतिगतो, अम्हे रिसिस्स भएण न तिष्णा सद्दावेडं, ततो राया विसण्णचित्तो भाइअहो अकज्जं, न य पिउसमीवे जातो नय इहं, न नज्जइ किं पत्तो हो हिइत्ति चिंतापरो अच्छइ, सुणइ य मुइंगसद्दं, तं च onal For Private & Personal Use Only w.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy