________________
अनुभवे वल्कल
चीरी
श्रीआव-16 से सुइपहदूमणं जायं, भणइ-मए दुक्खिते को मन्ने सुहितो जो एवं गंधवेण रमइत्ति ?, एयं गणियाए हिएण जणेण श्यकमल- कहियं, सा आगया, पायवडिया रायं पसन्नचंदं विन्नवेइ-देव ! निमित्तसंदेसो मे जातो जो तावसरूवो तरुणो अमुगदिय० वृत्तौ वसे अमुगवेलाए गिहं आगच्छेज्जा तस्स तस्समयमेव दारियं देजासि, सो उत्तमपुरिसो, तं संसिया विउलसोक्खभागिणी उपोद्घाते होहिति, सो य जहा भणिओ निमित्तिणा अन्ज मे गिहमागतो,तं च संदेसं पमाणं करेंतीए दत्ता से मया दारिया, तन्निमित्तं
ऊसवो, न याणं पुण कुमारं पणटुं, एत्थ मे अवराहं मरिसेहत्ति, रण्णा संदिट्ठा मणुस्सा, जेहिं आराम कुमारो दिद्वपुवो ॥४५९॥
तेहिं गएहिं पञ्चभिन्नातो, निवेदितं रण्णो पियं, ततो राया सयमेव गणियाघरं गतो, दिट्ठो कुमारो चंदोब सोमलेसो, ततो परमपीइमुबहंतेण वहुसहितो सगिहमाणीतो, सरिसकुलरूवजोवणगुणाण य रायकण्णाण पाणिं गाहितो, कयरजसंविभागो य जहासुहमभिरमइ, रहिगो य चोरदत्तं दबं विक्किणंतो रायपुरिसेहिं चोरोत्ति गहितो, बक्कलचीरिणा मोइतो पस-18 नचंदविदितं, सोमचंदोऽवि रायरिसी आसमे कुमारं अपस्समाणो सोगसागरावडितो जातो, ततो पसन्नचंदसंपेसिएहिं पुरिसेहिं अम्हेहिं वक्कलचीरी पोयणपुरे रायसमीवे दिट्ठोत्ति निवेदितेहिं कहवि संठवितो, तहावि निच्चमेव पुत्तमणुसंभरंतो अंधो जातो, रिसीहिं साणुकंपेहिं कयफलसंविभागो तत्थेव आसमे निवसइ, गएसु य वारससु संवच्छरेसु अड्डरत्ते पडिबुद्धो पियरं चिंतेउमारद्धो-किह मन्ने तातो मया निग्घिणेण विरहितो अच्छइ ? इति, पिउदंसणसमूसुगो पभाए पसन्नचंदसमीवं C गंतूण विण्णवेइ-देव! विसज्जेह मं उक्कंठितो तायस्स, तेण भणियं-समगं वच्चामो, गया आसमपयं, निवेइयं रिसिणो-पसन्नचंदो पणमइत्ति, चलणोवगतो य अणेण पाणिणा परामट्ठो, पुत्त ! निरामतोसित्ति ?, वक्कलचीरी पुणो अवयासितो, चिरका
॥४५९॥
in Education
m
ana
For Private & Personal use only
Jainelibrary.org