SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ लधरियं च से बाहंसुयं पवूढं, ततो उम्मिल्लियाणि तस्स नयणाणि, परसइ ते दोवि जणे परमतुट्ठो, पुच्छइ य सवं गयं कालं, वक्कलचीरीवि कुमारो उडवं अतिगतो पस्सामि ताव तायस्स तावसभंडयं अणुवेक्खिजमाणं केरिसं जायंति ?, ततो तावसभंडयं उत्तरीयंतेण पडिलेहिउमारद्धो जइविव पत्तं पायकेसरियाए, ततो कत्थ मन्ने मया एरिसं करणं कयपुवंति विधि-18 मणुसरंतस्त तयावरणकम्मक्खयोवसमेण पुबजाइस्सरणं जायं, सुमरइ य देवमाणुसभवे सामण्णं च पुराकयं, संभरिऊण वेरग्गमग्गसमोइण्णो धम्मज्झाणविसयातीतो विसुज्झमाणपरिणामो विइयसुक्कझाणभूमिमइक्कतो निद्ववियनाणदंसणचरणमोहंतराओ केवली जातो, ततो उडवातो निग्गंतूण पिउणो पसन्नचंदस्स य रण्णो जिणप्पणीतो धम्मो परिकहितो, दोऽवि लद्धसम्मत्ता केवलिणो सिरेहिं पणया भणंति-सुट्ठ मे दंसितो मग्गोत्ति, वक्कलचीरी पत्तेयबुद्धो पियरंगहेऊण वद्धमाणसामिणो पासं गतो, पसन्नचंदो य नियपुरं, जिणो य भयवं महावीरो सगणो विहरमाणो पोयणपुरे मणोरमे उज्जाणे समोसरितो, पसन्नचंदो वक्कलचीरिवयणजणियवेरग्गो परममणहरतित्थयरभासियामयवडिउच्छाहो वालं पुत्तं रजे ठविऊण पवइतो, अहिगयसुत्तत्थो तवसंजमभावियमती मगहपुरमागतो, तत्थ य आयावंतो सायरं सेणिएणं वंदितो, एवं निक्खंतो। इतो य भयवं नरगामरगतीसु उक्कोसटिइजोग्गय झाणपच्चयं पसन्नचंदस्स वण्णेइ, ताव देवा तंमि पदेसे ओवइया, पुच्छितो य अरहा सेणिएण-किंनिमित्तो एस देवसंपातो इति?, सामिणा भणियं-पसन्नचंदस्स अणगारस्स नाणुप्पत्तीहरिसिया देवा उवागयत्ति, ततो पुच्छइ-भयवं! एयं केवलनाणं कम्मि वोच्छिन्जिहिइ ?, तमि समए बंभलोगदेविंदसामाणितो विजुमाली देवो दुद्धरिसतेजो उज्जोवंतो तेएण दस दिसातो वंदिउमुवागतो, सो दंसितो भयवया, एवमादि जहा MACHAROL-RECRUCEREMORREN Jain Educat i onal For Private & Personel Use Only law.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy