SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स श्रीआव- राया पबइओ? एयं सोउमिच्छामि, ततो भणइ सुहम्मसामी-पोयणपुरे नयरे सोमचंदो राया, तस्स धारिणी देवी, साद अनुभवेश्यकमल- कयाइ तस्स रण्णो ओलोयणगयस्स केसे रएति, पलियं दद्रूण भणति-सामी ! दूतो आगतोत्ति, रण्णा दिट्ठी पसारिया, R ad य. वृत्ती ४ान य परसइ अपुर्व जणं, ततो भणइ-देवि ! ते दिवं चक्खू , तीए पलियं दंसियं, धम्मदूतो एसत्ति, तं च दद्ण दुम्माण चीरी उपोद्घाते ल सितो राया, तं नाऊण देवी भणइ-लजह वुद्धभावेण ?, निवारिजिहि जणो पडहदाणेण, ततो भणइ-देवि ! न एवं वालो कुमारो असमत्थो पयापालणे इति मे मण्णु जायं, पुवपुरिसाणुचिण्णेण मग्गेण न गतोऽहंति विचारो, पसन्नचंद ॥४५८॥ कुमारं तुम सारक्खमाणी अच्छतु, देवी नेच्छइ, ततो निच्छियागमणे पुत्तस्स रज दाऊण धाइदेविसहितो दिसापोक्खियतावसत्ताए दिक्खं पवन्नो, चिरसुन्ने आसमपए ठितो, देवीए पुवाहुत्तो गब्भो परिवहुइ, पसन्नचंदस्स चारपुरिसेहिं निवेदितो, पुन्नसमए पसूया कुमारं, सो वक्कलेसु ठवितोत्ति वक्कलचीरीति नामेण पसिद्धिं गतो, देवी विसूइयारोगेण मया, धाईए वणमहिसीदुद्धेण कुमारो वडाविजइ, थोवेण कालेण सावि धाई कालगया, रिसी कढिणेण वहइ वक्कलचीरिं, एवं 8 सो परिवहुइ, पसन्नचंदो राया तस्स पउत्तिं निच्चमेव चारपुरिसेहिंतो पुच्छइ, परिवड्डितो चित्तकरहिं लिहिऊण दंसितो, ततो पसन्नचंदेण राइणा सिणेहेण गणियादारिया रिसिरूवधारिणीतो पेसियातो, खंडमयविविहफलेहिं वयणेहिं सरीरफासेण य लोभेहत्ति, ततो गयातो, ततो णं तातो रिसिं पच्छन्नं फलेहिं वयणेहिं सुकुमालपीणुन्नयथणसंपीलणेहि य लोभंति,an. ततो सो लुद्धो गमणे कयसमवायो (संगारो) जाव अतिगतो तावसभंडं संठवेउ ताव रुक्खारूढेहिं चारपुरिसेहिं तासिं संना दि-IN ॥४५८॥ जाणा-रिसी आगतोत्ति, तातो दुयमवर्कतातो, सो तासि बीहिमणुसज्जमाणो तातो अपस्समाणो अन्नतो गतो, अडवीए परिभ Jain Educati o nal For Private Personal Use Only w ICH .jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy