________________
मणेणं एस पाए कारण य लमाण वायाए
तामणेणं एक्को १ वायाए बिइओ २ काएण तइओ३. एस तडयो मूलभेदो गतो । इयाणिं च उत्थो-न करेइ न कारवेमि
मणेणं वायाए काएणं एक्को १ न करेइ करतं नाणुजाणइ बिडओ २, न कारवेइ करतं नाणुजाणइ तईओ३ । एस चxउत्थो मूलभंदो गतो। इदाणिं पंचमो-न करेइन कारवेमि मोणं वायाए एस एको १ न करेइ करेंतं नाणुजाणइ एस |
बितिओ २, न कारवेइ करतं नाणजाणइ एस तइओ ३, एए तिन्नि भंगा मणेणं वायाए य लद्धा, अण्णेऽवि तिणि मणेण काएण य एवमेव लभंति, तहा अवरेऽवि तिन्नि वायाए कारण य लभंति, एवमेते सबे नव, एवं पंचमोऽप्युक्तो मूलभेदः । इयाण छट्ठो-न करेइ न कारवेइ मणेणं एस एक्को १ तह य न करेइ करतं नाणुजाणइ मणेणं एस बिइओ २, न कारवेइ करेंतं नाणुजाणइ मणेणं एस तईओ, एवं वायाएवि तिण्णि, काएण तिणि लब्भंति, उक्तः षष्ठो मूलभेदः । अधुना सप्तमः-न करेइ मणेणं वायाए कारण य एक्को, न कारवेइ मणमाईहिं एस बितिओ, करेंतं नाणुजाणइ एस तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टमः-न करेइ मणेण वायाए एको, तहा मणेण काएण य एस बिइओ, तहा| वायाए काएण य एस तइओ, एवं न कारवेइ, एत्थवि तिण्णि भंगा, करेंतं नाणुजाणइ, एत्थवि तिण्णि, उक्तोऽष्टमो मूल
भेदः । सम्प्रति नवमः-न करेइ मणेणं एक्को, न कारवेइ बितिओ, करेंतं नाणुजाणइ एस तइओ, एवं वायाए तिन्नि, दकाएण य तिन्नि, उक्तो नवमः । इह प्रथमभङ्गे एक एव भङ्गः द्वितीयभने त्रयः तृतीयभने त्रयः, चतुर्थभने त्रयः पञ्चमे
भङ्गे नव षष्ठभङ्गे नव सप्तमभङ्गे त्रयः अष्टमभङ्गे नव नवमभङ्गेऽपि नवेति, सर्वसवयया एकोनपञ्चाशद्भङ्गाः, तत्राती४ तात् सावधयोगात् प्रतिक्रमणं प्रत्युत्पन्नस्य संवरणं अनागतस्य प्रत्याख्यानमिति कालत्रयेण एकोनपञ्चाशद् गुणिताः
TER
Jnin Education
anal
For Private
Personel Use Only
pelibrary.org
: