SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Educatio षोडश, सप्तदशश्च कालिकावातः, तत्र यथा जलधौ कालिकावातरहिते अनुकूले गर्जभवाते निपुणनिर्यामकसहिता निश्छिद्राः पोता ईप्सितं पत्तनं प्राप्नुवन्ति ॥ एवम् - मिच्छत्तका लिआवायविरहिए सम्मत्तगज्जहपवाए । एगसमयेण पत्ता सिद्धिवसहिपट्टणं पोआ ॥ ९९३ ॥ मिथ्यात्वमेव कालिकावातो मिथ्यात्वकालिकावातस्तेन विरहिते भवाम्भोधौ, तथा सम्यक्त्वमेव गर्जाभः प्रवातो यत्र स तथा तस्मिन्, एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं पोताः - जीववोहिस्थाः अर्हन्निर्यामकोपकारात् ॥ ततो यथा सांयात्रिकः सर्वः प्रसिद्धनिर्यामकं चिरगतमपि यात्रासिद्ध्यर्थं पूजयन्ति एवं ग्रन्थकारोऽपि सिद्धिपत्तनं प्रति प्रस्थितोऽभीष्टयात्रासिद्धये निर्यामकरले भ्यस्तीर्थ कृद्भ्यः ॥ स्तवचिकीर्षयेदमाह निज्जामगरयणाणं अमूढनाणमयकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥ ९१४ ॥ निर्यामकरत्लेभ्योऽर्हद्भ्योऽमूढज्ञाना- यथावस्थितज्ञाना मननं मतिः - संवित् सैव कर्णधारो येषां ते तथाविधास्तेम्यो, वन्दे विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्यः 'शक्तादिभिर्बहुल' मिति चतुर्थी ॥ सम्प्रति तृतीयं द्वारं व्याचिख्यासुराहपा ंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पउरतणपाणिआणि य वणाणि पार्वति तह चैव ॥ ९९५ ॥ जीवनिकाया गावो जं ते पालंति ते महागोवा । मरणाइभयाउ जिणा निवाणवणं च पाविंति ॥ ९९६ ॥ तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सङ्घस्सेह जिनिंदा लोगुत्तमभावतो तहय ॥ ९९७ ॥ यथा गोपा गाः पालयन्ति - रक्षन्त्यहिश्वापदादिदुर्गेभ्यः वनानि च प्रचुरतॄणपानीयानि प्राप्नुवन्ति तथैव च जीवनिकाया tional For Private & Personal Use Only jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy