SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ K सामायिके श्रीआव- परिज्ञाशब्दार्थानुष्ठाने इलापुत्रः, प्रत्याख्यानशब्दार्थानुष्ठाने तेतलिसुतः, एष गाथासमासार्थः॥ भावार्थस्तु कथानकेभ्योऽव-| श्यकमल-14 सेयः, तत्र 'यथोद्देशं निर्देश' इति दमदन्तानगारचरितवर्णनमद्यकालमनुष्याणां संवेगोत्पादनाय क्रियते दमदन्तः य० वृत्ती त हत्थिसीसयं नगरं, तत्थ दमदंतो राया। इतो य-हत्थिणाउरे नयरे पंच पंडवा, तेसिं च तस्स य परोप्परं वइरं, जतो उपोद्घाते तेहिं पंचहिं पंडवेहिं दमदंतस्स जरासंघमूलं रायगिहं गयस्स तस्स संतिओ उ सबो विसओ दड्डो लूडितो य, अन्नया दमदंतो आगतो, तेण हस्थिणापुरं रोहियं, ते भएण न निंति, तो दमदंतेण भणिया-सीयाला चेव तुम्भे, सुण्णगविसए जहिच्छि॥४७५॥ |यमाहिंडह, जाव अहं जरासंघसगासंगतो ताव मम विसयं लूडेह, इयाणिं निष्फिडह, ते न निति, ताहे सविसयं गतो, अण्ण या निविणकामभोगो पवइतो, ततो एगल्लविहारं पडिवन्नो, विहरंतो हथिणाउरं गतो, तस्स बाहिं पडिमं ठितो, जुहिद्विट्रालेण अणुजत्सानिग्गएण वंदितो, पच्छा सेसेहिवि चउहिं पंडवेहिं वंदितो, ताहे दुजोहणो आगतो, तस्स मणुस्सेहिं कहि-18 यं-जहा सो एसो दमदंतो, तेण सो मारलिंगेण आहतो, पच्छा खंधावारेण एन्तेण पत्थर पत्थरं खिवंतेण पत्थररासीकतो, जुहिडिल्लो नियत्तो पुच्छेइ-एत्थ साहू आसि, से कहियं-एस सो पत्थररासी दुजोहणेण कतो, ताहे सो अंबाडितो, ते या पत्थरा अवणीया, तेलेण अभंगितो खामितो य, तस्स किर भगवतो दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि,13 एवं काय ॥ अमुमेवार्थ प्रतिपादयन्नाह ॥४७५॥ निक्खंतो हथिसीसाओं दमदंतो कामभोगमवहायानवि रजइ रत्तेसुंदुहेसु न दोसमावजे ॥१५१॥ (भा०) हस्तिशीपन्निगरात् निष्क्रान्तः-प्रव्रजितो दमदन्तो राजा कामभोगानपहाय, कामप्रधाना भोगाः-शब्दादयस्तान् परि HELECROCENCREASACRESCANA Jain Educational For Private Personal Use Only Jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy