________________
OMG
स्पर्शे सुकुमालिका
श्रीआव
पियराहिं एरिसो दिनो, किं करेमि ?, सो राया एगत्थ नगरे उच्छलिओ; रुक्खच्छायाए पसुत्तो, न परावत्तइ छाया, श्यकमल
तत्थ य राया अपुत्तो मतो, आसो अहिवासितो, तत्थ गतो, जयजयसदेण पडिबोहितो, राया जातो, ताणिवि तत्थ यगिरीय
गयाणि,रण्णो कहियं, आणावियाणि, सा पुच्छिया साहइ-अम्मापिईहिं दिन्नो, राया भणइ-बाहुभ्यां शोणितं पीतं, वृत्तौ नम
ऊरुमांसं च भक्षितम् । गङ्गायां वाहितो भर्ता, साधु साधु पतिव्रते ! ॥१॥ निविसयाणि आणत्ताणि, एवं फासिंदियं स्कारे
दोण्हवि दुक्खाय, विसेसतो सुकुमालियाए। किश्च-"शब्दासङ्गे यतो दोषो, मृगादीनां शरीरहा। सुखार्थी सततं विद्वान् ,
शब्दे किमिति संगवान् ?॥१॥ पतङ्गानां क्षयं दृष्ट्वा, सद्योरूपप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः ? ॥५०७॥
॥२॥ उरगान गन्धदोषेण, परतन्त्रान् समीक्ष्य कः । गन्धासक्तो भवेत् ? को वा, स्वभावं वा न चिन्तयेत् ? ॥३॥ रसास्वादप्रसङ्गेन, मत्स्यादु (यु)च्छादनं यतः। ततो दुःखादिजनने, रसे कः सङ्गमामुयात् ? ॥४॥ स्पर्शाभिसक्तचित्तानां, हस्त्यादीनां समक्षतः। अस्वातन्त्र्यं समीक्ष्यापि, कः स्यात् स्पर्शनसङ्गमः ॥५॥ एवंविधानीन्द्रियाणि संसारवर्द्ध|नानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्तो नमोऽहा इति ॥ ___ अधुना परीषहद्वारावसरः, तत्र मार्गाच्यवनार्थ निर्जरार्थ च परिपोढव्याः परिषहाः, तत्र मार्गाच्यवनार्थ दर्शनपरीपहः प्रज्ञापरीषहश्च, शेषा विंशतिनिर्जरार्थ, एते च द्वाविंशतिसङ्ख्याः क्षुत्पिपासाशीतोष्णदंशमशकनाग्यारतिस्त्रीचर्यानिष
द्याशय्याऽऽक्रोशवधयाचनाऽलाभरोगतृस्पर्शनमलसत्कारपुरस्कारप्रज्ञाअज्ञानदर्शनानि, अमीषां यथाक्रम सनेपतोऽयमदार्थ:-"क्षुधातः शक्तिमान् साधुरेषणां नातिलवयेत् । यात्रामात्रोद्यतो विद्वान् , अदीनोऽविक्लवश्चरेत् ॥१॥ पिपासितः
RSRSRSRSRS
HOROSAROMALGARCANUARCAS
॥५०७॥
Jain Education
2
For Private
Personal Use Only
inelibrary.org