SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ **SEOSSAISROSESAUSASSA पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेत, मगयेत कल्पितोदकम् ॥ २॥ शीताभिपातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृह्णीयादग्निं नो ज्वालयेदपि ॥३॥ उष्णतप्तो न तं निन्देच्छायामपि च संस्मरेत् । स्नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥४॥ सन्दष्टो देशमशकैस्वासं द्वेष न वा व्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ॥५॥ वासोऽशुभं न वा मेऽस्ति, नेच्छेत्तत्साध्वसाधु वा । लाभालाभविचित्रत्वं, जानन्नाग्न्येन विप्लुतः ॥७॥ गच्छंस्तिष्ठन्निषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं स्वस्थचेता भवेन्मुनिः ॥६॥ सङ्गपङ्काः सुदुर्धावा, स्त्रियो मोक्षपथार्गलाः। चिन्तिता धर्मनाशाय, यतोऽतस्ता न चिन्तयेत् ॥८॥ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः। विविधाभिग्रहयुक्तश्चर्यामेकोऽप्यधिश्रयेत् ॥९॥ श्मशानादिनिषद्याश्च, स्यादिकण्टकवर्जिताः । उपसर्गाननिष्टेष्टानेको- भीरस्पृहः क्षमेत् ॥ १०॥ शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते ।सहेत सङ्गं नेयाच्च, स्वास्थ्यायेति च भावयन् ॥११॥ नाक्रुष्टो मुनिराक्रोशेत्, साम्या ज्ञानाद्यवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेष कदाचन ॥१२॥ हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगात्, गुणाप्तेः क्रोधदोषतः॥ १३ ॥ परदत्तोपजीवित्वाद्, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, क्षाम्येन्नेच्छेदगारिताम् ॥ १४॥ परकीयं परार्थ वा, लभ्येतान्नादि नैव वा । लब्धेन मायेनिन्देद्वा, स्वपरान्नाप्यलाभतः॥ १५॥ नोद्विजेत् रोगसम्प्राप्तौ, नवाऽभीप्सेञ्चिकित्सितम् । विषहेत तथाऽदीनः, श्रामण्य| मनुपालयेत् ॥ १६ ॥ अहताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दुःखं, सहेन्नेच्छेच्च तान् मृदून् ॥ १७॥ मलपङ्करजोदिग्धो, ग्रीष्मोष्णक्लेदनादपि । नोद्विजेत् स्नानमिच्छेद्वा, सहेतोद्वर्तयेन्न च ॥ १८॥ उत्थानं पूजनं दानं, स्पृह SAUSAISUUSAASAASAASASSASSIC Jain Education a l For Private Personal Use Only Krainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy