________________
श्रीआव.
प्रतप्तायां तापिकायां सम्पानकप्रक्षेपात् स पूपः प्रथमसमये एव एकान्तेन स्नेहपुद्गलानां ग्रहणमेव करोति, न त्यागम् , संघातादिमलयगि अभावात् , द्वितीयादिषु तु समयेषु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्, पुद्गलानां च सङ्घातभेदधर्मत्वात् , एवं
करणानि वृत्तौ सूत्र
जीवोऽपि तत्प्रथमतयोत्पद्यमानः सन् आद्यसमये औदारिकशरीरप्रायोग्याणां पुद्गलानां ग्रहणमेव करोति, न तु मुश्चत्यस्पर्शिका
भावात् , द्वितीयादि तु समयेषु ग्रहणमोक्षी, युक्तिरत्र पूर्ववत्, ततः सङ्घातमेकसामयिकमिति, सङ्घातमित्यत्र नपुंसकता
तथा दर्शनात् , तथैव परिशाटनं-परिशाटनाकरणमेकसमयमिति वर्त्तते, सर्वपरिशाटनस्याप्येकसामयिकस्वादेवेति, 'औदा॥५६॥
रिक' इत्यौदारिकशरीरे 'संघायणपरिसाडण' त्ति संघातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनं, तत् पुन| रेवं भावनीयं-जघन्यकालस्य प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय इति । तैन्यूनं, तथा चोक्तम्-"दो विग्गहमि समया समयो संघायणाएँ तेहूणं । खुड्डागभवग्गहणं सबजहन्नो ठिईकालो ॥१॥" इहच सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं, प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-"खुडागभव-18| ग्गहणा सत्तरस हवंति आणपाणूंमि' त्ति गाथार्थः॥
एयं जहन्नमुक्कोसयं तु पलिअत्तिअंतु समऊणं । विरहो अंतरकालो ओराले तस्सिमो होइ ॥१६४॥ (भा.) 4 इदं जघन्यं सङ्घातादिकालमानम्, उत्कृष्टं तु सङ्घातपरिशाटनकरणकालमानमौदारिके-औदारिकमाश्रित्य पल्यो-18॥५६०॥
पमत्रिकं समयोनम् , तथाहि-इहोत्कृष्टकालस्य प्रतिपाद्यत्वात् अयमविग्रहसमापन्नो गृह्यते, स इहभवात्परभवं गच्छन् इहभवशरीरशादं कृत्वा परभवायुषः त्रिपल्योपमकालस्य प्रथमसमयेन शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य
Jain Educa
For Private
Personel Use Only
XMainelibrary.org