SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ HOSSEISTRASI SISUS ख्यानं भावप्रत्याख्यानं च, तत्र नामप्रत्याख्यानं प्रत्याख्यानमित्यभिधानमुक्तं, यदिवा यस्य प्रत्याख्यानमिति नाम स नाम-18 नामवतोरभेदोपचात् नामप्रत्याख्यानं, स्थापनाप्रत्याख्यानम् आगारक्वनिक्खेवो इति, आकारोऽनिक्षेपश्च, अक्षग्रहणमन्येषामपि निराकाराणामुपलक्षणं, इयमत्र भावना-चित्रकम्मादी प्रत्याख्यानं कुर्वतो या स्थापना सा प्रत्याख्यानप्रत्याख्यानवतोरभेदोपचारात् स्थापनाप्रत्याख्यानं आकारवत् , अक्षवराटकादौ स्थापना निराकारं स्थापनाप्रत्याख्यानं ॥ सम्प्र- ति द्रव्यप्रत्याख्यानादिप्रतिपादनार्थमाहदवम्मि निण्हगाई निबिसयाई अहुति खित्तम्मि । भिक्खाईणमदाणे अइच्छ भावे पुणो दुविहं ॥१०५३॥ द्रव्ये द्रव्यविषयं प्रत्याख्यानं निवः, आदिशब्दात् द्रव्यस्य द्रव्ययोर्द्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा प्रत्याख्यानं, निविसयाई य होन्ति खित्तम्मि' निर्विषयादि भवति प्रत्याख्यानं क्षेत्रे, तत्र यो निर्विषय आदिष्टस्तस्य क्षेत्रप्रत्याख्यानं, आदिशब्दानगरादिप्रतिषिद्धपरिग्रहः, तथा भिक्षादीनां भिक्षणं भिक्षा-प्राभृतिका, आदिशब्दाद्वस्त्रादिपरिग्रहः, तेषामदाने अतिगच्छेति अदित्सेति वा वचनं, अतिगच्छप्रत्याख्यानमदित्साप्रत्याख्यानं वा, भावे भावविषयं पुनर्दिविधं प्रत्याख्यानं, भावप्रत्याख्यानमित्यत्र चैवं व्युत्पत्तिः, भावस्य-सावद्ययोगस्य प्रत्याख्यानं भावप्रत्याख्यानं, भावतो वाशुभात परिणामात् प्रत्याख्यानं भाव एव वा सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानं ॥सम्प्रति द्वैविध्यमेवोपदर्शयति सुअ-नोसुअ सुअ दुविहं पुवमपुवं तु होइ नायवं । नोसुअपचक्खाणं मूले तह उत्तरगुणे य॥१०५४॥ द्विविधं भावप्रत्याख्यान-श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुय दुविहंति श्रुतप्रत्याख्यानं द्विविधं भवति ज्ञातव्यं, Jain Education a l For Private Personal use only elibrary.org M
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy