________________
श्रीआव- ___सम्प्रति समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्च मनोवाक्कायाः, तत्रैषां कः कदा व्याप्रियते?, तत्र काययोग एव समुद्घात: श्यकमल- केवलो व्याप्रियते. न मनोवाग्योगव्यापारी, प्रयोजनाभावात् , उक्तं च धम्मसारप्रकरणे-"मनोवचसी त तदा न यगिरीय- व्यापारयति, प्रयोजनाभावा"दिति, काययोगोऽपि प्रथमाष्टमसमययोरौदारिककाययोग एव, द्वितीयषष्ठसप्तमसमयेषु वृत्तौ नम- पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमसमयेषु बहिरेवौदारिकाद्वहुतरस्कारे
व्यापारसद्भावात कार्मणकाययोग एव, तन्मात्रचेष्टनादिति, तथा चोक्तमन्यत्रापि-“औदारिकप्रयोक्ता प्रथमाष्टमसम
ययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समय॥५३८॥
त्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२॥” इति कृतं प्रसङ्गेन, भाषायोगनिरोध इति कोऽर्थः ?, परित्यक्तसमुद्
घातः कारणवशात् योगत्रयमपि व्यापारयति, तदर्थ मध्यवर्त्तिनं योगमाह-भाषेति, कथं योगत्रयमपि व्यापारयतीति चेत्, एउच्यते-अनुत्तरसुरपृष्टः सत्यमसत्यमृषा वा मनोयोगं प्रयुक्ते, आमन्त्रणादौ सत्यमसत्यामृषा वाग्योगं, नेतरौ द्वौ भेदौ8
द्वयोरपि, वीतरागत्वात् सर्वज्ञत्वाच्च, काययोगमपि औदारिकं फलकप्रत्यर्पणादौ व्यापारयति, अन्तर्मुहूर्त्तमात्रे च कालशेषे भगवान् योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्यत एतावता कालेन, उत्कर्षतस्तु षड्भिर्मासैः, तदेतदयुक्तं, 'गत्वा समुद्घातं क्षपयन्ति कर्म निरवशेष मिति वचनातू, अन्यच-प्रज्ञापनायां योगनिरोधानन्तरं पीठफलकादीनां
॥५३॥ प्रत्यर्पणमेवोक्तं, न त्वादानमपि, यदि पुनः पण्मासानपि यावद् भगवान् तिष्ठेत् तत आदानमपि वर्षाकालादौ सम्भवतीति तदप्युच्येत, न चोतं, तस्मादपव्याख्यानमेतदिति । योगनिरोधप्रतिपादनं च द्विधा-सक्षेपतो विस्तरतश्च,
RRCORRECORICA
Jain Education
a
l
For Private Personal use only
A
ainelibrary.org