SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education Int ओहाडेइ, रायावि सत्तमे दिवसे आसचडगरेण नीइ, जामि तं समणगं मारेमि, जाव अण्णेणं आसकिसोरेणं सह पुप्फेहिं उक्खिविया खुरेण सन्ना, पादो भूमीए आहतो, ताहे तेण सन्ना मुहमतिगया, तेण णायं-जहा मारिज्जामि, ततो दंडाण अणापुच्छाए नियत्तिउमारद्धो, ते दंडा जाणंति- नूणं रहस्सं भिन्नं, जाव घरं पविसइ ताव गेण्हामो, गहितो, इयरो राया आणीतो, तेण कुंभीए सुणए तं च छुभित्ता दारं दिनं, हेट्ठा अग्गी पज्जालितो, ते सुणया ताविज्जंता खंडखंडेहिं छिंदंति, एवं सम्मावातो कायवो जहा कालगजेणं ॥ तथा चामुमेवार्थमभिधित्सुराह दत्तेण पुच्छिओ जो जन्नफलं कालओ तुरमणीए । समयाइ आहिएणं सम्मं वुइअं भयंतेणं ॥ ८७१ ॥ दत्तेन धिग्जातिनृपतिना यः कालको मुनिः पृष्टो यज्ञफलं तुरमिण्यां नगर्यां तेन भदंतेन- परमकल्याणयोगिना समतया आहितेन - मध्यस्थतया गृहीतेन इहलोकभयमनपेक्ष्य सम्यक् उक्तं मा भूद्वचनादधिकरणप्रवृत्तिः ॥ द्वारम् ॥ समासद्वारमिदानीं तत्र कथानकम् - एगो धिजाइतो पंडियमाणी, सासणं खिंसइ, सो वाए पइन्नाए उग्गाहिऊण पराजिणित्ता पचावितो, पच्छा देवयाए चोइयस्स उवागयं, दुर्गुछं न मुंचति, सन्नायगा य से उवसंता, आगारी से नेहं न छड्डुइ, कम्मणं दिनं, कहं मे वसे होज्जा ?, मतो, देवलोगे उववन्नो, सावि तण्णिवेदेण पवइया, अणालोइय चेव कालं काऊण देवलोगे उववन्ना, ततो सो चइऊण रायगिहे नगरे धणसत्थवाहो, पंच से पुत्ता, तस्स चिलाइया चेडी, तीसे पुत्तो उववन्नो, नामं च से कयं चिलाइ - गोत्ति, इयरीवि तस्सेव धणस्स पंचण्हं पुत्ताणमुवरि दारिया जाया, सुसमा से नामं कथं, सो य चिलागो तीए बाल For Private & Personal Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy