SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीआव- कारार्थो भिन्नक्रमश्च, अपितु स्वप्राणत्यागं व्यवसिता, तमनुकम्पया जीवितमात्मनोऽनपेक्षमाणं मेताष नमस्यामि ॥[ मेतार्यकाश्यकमल- निप्पडिआणि दनिवि सीसावेढेण जस्स अच्छीणि । न य संजमाओं चलिओ मेअज्जो मंदरगिरि व ॥ ८७०॥ हैं लकाचार्यया वृत्ती पू निःस्फेटिते-निष्कासिते भूमौ पातिते इति, अत्र द्वे अपि शीर्षावेढेन-शिरोबन्धनेन यस्याक्षिणी, स एवमपि कदर्थ्यमानो- कथानके सपोद्घाते ऽनुकम्पया न च-नैव चशब्दस्यावधारणार्थत्वात् , संयमाञ्चलितो मेतार्यो मंदरगिरिवत् स्वस्थानाद वातादिभिरतस्तं मेतार्यर्षि नमस्यामीति सम्बन्धः । द्वारम् । इदानी सम्यग्वादे कथानकम्-तुरुमिणीए णगरीए जियसत्तू राया, तत्थ भद्दा नाम ॥४७८॥ धिज्जाइणी, पुत्तो से दत्तो, मामगो से दत्तस्स अजकालगो, सो य पवइतो, सो य दत्तो जूयपसंगी मज्जपसंगी ओलग्गिउमारद्धो, पहाणदंडो जातो, कुलपुत्तए भिंदित्ता राया धाडितो, सोराया जातो,जण्णा अणेण सुबहू जट्ठा, अण्णया तं मामगं पेच्छइ, तुट्ठो भणइ-धम्मं सुणेमि, ततो पुच्छइ-जण्णाणं किं फलं ?, सोभणइ-किं धम्म पुच्छसि, धम्म कहेइ, पुणोऽवि पुच्छइ, नरगाणं पंथं पुच्छसि ?, अधम्मफलं कहेइ, पुणोऽवि पुच्छइ, असुभाणं कम्माणं उदये पुच्छसि', तंपि परिकहेइ, पुणोऽवि पुच्छइ, ताहे भणइ-नरया फलं जण्णाणं, रुट्ठो भणइ-को पञ्चतो?, आयरितो भणइ-जहा तुमं सत्तमे दिवसे सुणगकुंभीए पच्चिहिसि, एत्थऽवि को पच्चतो?, जहा तुमं सत्तमे दिवसे सन्ना मुहे गमिस्सइ, रुहो भणइ-तुज्झ को मच्चू ?, भणइ-अहं सुइरं कालं पवज काउं देवलोगं गच्छिस्सामि, रुट्ठो भणइ-रुभह, ते दंडा निविण्णा, तेहिं सो चेव ॥४७८॥ राया आवाहितो-एहि जेण एवं बंधित्ता अप्पेमो, सो य पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायजापहं सोहावेइ, मणुस्सेहिं रक्खावेइ, एगो य देवकुलिगो पुप्फकरंडगहत्थगतो पचूसे पविसति, सण्णा वोसिरित्ता पुप्फेहिं । ACESSESSMUSA Jain Education a l For Private & Personel Use Only Neelainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy