________________
Jain Educatio
अज्जावि दीसइ, भणितो--पागारं सोवण्णं करेह, कतो, पुणोऽवि भणितो, जइ समुहमाणेसि, तत्थ पहातो सुद्धो होहिसि तो ते दाहामो, आणीतो, वेलाए ण्हाविओ, दिण्णा धूया, कतो विवाहो य सिबियाए हिंडतेण, तातोऽवि से अण्णातो आणीयातो, एवं भोगे भुंजइ, बारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिन्नाणि, चडवीसाए वासेहिं सबाणिवि पवइयाणि, नवपुवी जातो, एकलविहारपडिमं पडिवन्नो, तत्थेव रायगिहे हिंडई, सुवण्णकारगिहमइगतो, सो य सेणियस्स सोवण्णियाणं जवाणं अट्ठसयं करेइ, वेइयच्चणियाए, ते परिवाडीए कारेइ, तिसंझं, तस्स गिहं साहू अतिगतो, सस्स एग्राए वायाए भिक्खा निनीणिया, ततो सो मज्झे गतो, ते य जवा कोंचगेण गिलिया, सो य आगतो, न पेच्छइ, रण्णो य चेइयच्चणियाए बेला ढुक्कड़, अज्ज अट्ठ खंडाणि कीरामित्ति, साहुं संकति, पुच्छर, तुन्हिको अच्छा, ताहे सीसावेढेण बंधइ, भणितो य-साह केण गहिता ?, ताहे तहा आवेदितो जहा भूमीए अच्छीणि पड़ियाणि, कुंचगो दारुं फोडेन्तेण सिलिकाए आहतो गलए, तेण ते जवा वंता, लोगो भणइ-पाव ! एते से जवा, सोवि भयवं तं बेयणं अहियासंतो कालगतो सिद्धो य, लोगो आगतो, दिट्ठो मेवज्जो, रण्णो कहियं, वज्झाणि आणताणि, घरं चइस पइयाणि भणति - सावग ! धम्मेण वडाहि, मुक्काणि, भणइ-जइ उप्पवयह तो ते कबल्लीए कड्डेमि, एवं समइयं अपने परे य कायवं ॥ तथा च कथानकायें देशप्रतिपादनार्थमाह
जो कुंचगावराहे पाणिदया कुंचगं तु नाइक्खे। जीवियमणुपेतं मेअज्जरिसिं नम॑सामि ॥। ८६९ ।। यः कस्यापराधे सति प्राणिदयया हेतुभूतया सूत्रे विभक्तिलोप आर्यत्वात् क्रौञ्चकं नाचष्टे एव, तुशब्द एक
For Private & Personal Use Only
w.jainelibrary.org