________________
चिलातिपुत्रकथा
श्रीआव- ग्गाहो दिनो, अणालीओ करेइ, ताहे निच्छूढो, सीहगुहं चोरपल्लिमतिगतो, तत्थ अग्गपहारी णिस्संसो य, चोरसेणावती श्यकमल- मतो, सो सेणावती जातो, अन्नया चोरे भणइ-रायगिहे घणो नाम सत्थवाहो, तस्स धूया सुसमा नाम दारिया, तहिं य० वृत्ती वच्चामो, धणं तुभं सुसमा मज्झं, ततो ओसोयणिं दाउं णाम साहंता आगया, धणो सह पुत्तेहिं आधरिसिओ, तेऽवितं उपोद्घाते घरं पविसित्ता चेडिं गहाय पहाविया, धणेण नगरगोतिया सद्दाविया मम धूयं नियत्तेह, दवं तुझं, चोरा भग्गा, लोगो
धणं गहाय नियत्तो, इयरो सह पुत्तेहिं चिलायस्स मग्गतो लग्गो, चिलातोवि दारियं गहाय नस्सइ, जाहे सरीरेण न तरह ॥४७९॥
सुसमं वहिलं, इमेऽवि ढुक्का, ताहे सुसमाए सीसं गहाय पत्थितो, इयरे धाडिता नियत्ता, छुहाए परिताविति, ताहे धणो पुत्ते भणइ-ममं मारेत्ता खाह, ताहे नगरं वञ्चह, ते नेच्छंति, जेहो भणइ-ममं मारित्ता खाह, एवं जाव डहरतो, ताहे | पिया से भणइ-मा अन्नमन्नं मारेमो, एएणं चिलाएणं ववरोवियं सुसमं खामो, एवं ते आहारिया पुत्तिमंसं, एवं सघसाहु|स्सवि आहारो पुत्तमंसोवमो कारणितो, उक्तं च-"व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥१॥"( प्रशमरतौ ) तेण आहारेण नगरं गया, पुणरवि भोगाण आभागी जाया, एवं साहूवि नेवाणसुहस्स, सोऽवि चिलातो तेण सीसेणं हत्थगतेणं दिसामूढो जाव एगं साहुं आयावेतं पेच्छइ, तं भणति-मम संखेवेण धम्मं कहेहि, मा एवं ते सीसं पाडिस्सामि, साहुणा भणितो-उवसमो विवेगो संवरो य, एयाणि गहाय एगंतं गतो,
तत्थ चिंतिउमारद्धो-उवसमो कायवो कोहाईणं, अहं च कुद्धो, तहा विवेगो धणसयणस्स कायबो, ततो तं सीसं असिं दूच एडेइ, तहा संवरो इंदियसंवरो णोइंदियसंवरो य सो कायबो, एवं झायइ, जाव लोहियगंधेण तं कीडियातो खाइउमा
CHRISROGRLSCREGNESCROSAROKAR
॥४७९॥
-
Jain Education
For Private
Personal use only
inelibrary.org