________________
श्रीआवश्यकमलय० वृत्ती उपोद्घाते
OSHODH
॥४६४॥
AURANGALACK
पायसो रद्धो, ततो तस्स दारगस्स हायस्स घयमहुसंजुत्तं थालं भरेऊण घहियं, परिवेषितमित्यर्थः, साहू य मासक्खमण
दाने कृतपारणए आगतो, जाव थेरी अंतो वाउला ताव तेण धम्मोऽवि मे होउत्ति तस्स पायसस्स तिभागो दिनो, पुणो चिंतियं
पुण्यः अतिथोवं, बिइओ भागो दिनो, पुणोऽवि अणेण चिंतियं-एत्थ जइ अण्णं अंबक्खलगाइ छुब्भइ तो विणस्सइ, ताहे तइतो भागो दिन्नो, ततो तेण तस्स दवसुद्धेण दायगसुद्धेण गाहगसुद्धेण तिविहेण तिकरणसुद्धेण भावेण देवाज्यं निबद्धं, ताहे माया से जाणइ-जिमितो, पुणरवि भरियं, अतीव रंकत्तणेण पोट्टे पडिपुन्नं भरियं, ताहे रत्तिं विसूइयाए मतो, देवलोगं गतो, ततो चुतो रायगिहे नयरे पहाणस्स धणावहस्स सेद्विरस पुत्तो भद्दाए भारियाए जातो, लोगो य गन्भगए भणति-कयपुण्णो जीवो जो उववण्णो, ततो से जायस्स नामं कयं कयपुन्नोत्ति, वडितो, कलातो गाहितो, परिणीतो, मायाए दुल्ललि| यगोहीए समप्पितो, तेहिं गणियाघरं पावितो, बारसहिं वरिसेहिं निद्धणं कुलं कयं, तोऽवि न निग्गच्छइ, मायापियाणि से मयाणि, भज्जा य से आभरणाणि चरमदिवसे पेसेइ, गणियामायाए नायं-निस्सारो कतो, ताहे ताणि अण्णं च सहस्सं पडिविसजिय, गणियं माया भणइ-निच्छुभउ एसो, सा नेच्छइ, ताहे चोरियं नीणिओ, घरं सजिज्जइ, तहावि स उइण्णो
बाहिं अच्छइ, दासीए भण्णइ-निच्छूढोऽवि अच्छसि ?, ताहे निययघरं गतो, तं च सडियपडियं पासइ, ताहे सा भज्जा ससंभ8 मेण उट्ठिया, ततो से सबं तीए कहियं, सोगेण अप्फुण्णो, भणइ-अस्थि किंचि जेण अन्नहिं गमित्ता ववहरामि?, ताहे जाणि
॥४६४॥ आभरणाणि गणियामाऊए सहस्सं च कप्पासमोल्लं दिण्णं ताणि से दंसियाणि, सत्थो य तंमि दिवसे चलितो, सो तं भंडमोल्लं गहाय तेण सत्थेण समं पधावितो, बहिं देउलियाए खट्टं पाडिऊण सुत्तो, अण्णस्स य वाणियगमायाए सुयं, जहा||
ACEBCAMGAROSCRECR
JainEducation in
For Private 3 Personal Use Only
wwsanelibrary.org