________________
SCIALA
श्रीआवश्यकमलयगिरीयवृत्तौ नम
स्कारे
दरिदपउत्ती
॥५३४॥
पायसं रंधावितो. सोय व्हाइउं गतो, चोरा य तत्थ पडिया, एगेण सो तस्स पायसो दिट्टो, छहियत्ति तं गहाय पहावितो, कर्मक्षयताणि खहरूवाणि रोवंताणि पिऊमूलं गयाणि, हितो पायसो, सो रोसेणं मारेमित्ति पधावितो, महिला अवपासिता
सिद्धः अच्छइ,तहावि जहिं सो चोरसेणावती तत्थ आगच्छइ, सो य गाममज्झे अच्छइ, तेण समं महासंगामो कतो. सेणावइणा चिंतियं-एएण मम चोरा परिभविनंति, ततो असिं गहाय निद्दयं छिन्नो, महिला से भणइ-हा निकिव ! किमियं कयं ?, पच्छा सावि मारिया, गब्भो दोविभागीकतो फुरफुरेइ, तस्स किवा जाया-अधम्मो कतोत्ति, चेडरूवेहिंतो दरिद्दपउत्ती उवलद्धा, ततो दढयरं निवेअं गतो, को उवाओ?, साहू दिट्ठाओ अणेण, भयवं! को इत्थ उवाओ?, तेहिं धम्मो कहिओ, सो असे अवगतो, पच्छा चारित्तं पडिवजिय कम्माणमुच्छायणट्ठाए घोरं खंतिअभिग्गहं गेण्हिय तत्थेव विहरइ, ततो हीलिज्जइ हम्मइ य, सो य घोराकारं च कायकिलेसं करेइ, असणाइयं अलहंतो सम्म अहियासेइ जाव अणेण कम्म निग्याइयं, केवलनाणं से उप्पण्णं, पच्छा सिद्धो, उक्तस्तपःसिद्धः । साम्पतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरम-18 दलमाह-स कर्मक्षयसिद्धो यः 'सर्वक्षीणकाशः' सर्वे-निरवशेषाः क्षीणाः काशाः-कर्मभेदा यस्य स तथा ॥ अधुना है। कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयति। दीहकालरयं जंतु, कम्मं से सिअमट्टहा । सिअं धंतंति सिद्धस्स, सिद्धत्तमुवजायइ ॥९५३ ।। ।
॥५३४॥ दीर्घः, सन्तानापेक्षया अनादित्वात् , कालः-स्थितिबन्धकालो यस्य तत् दीर्घकालं, निसर्गनिर्मलजीवरञ्जनात् रजः कम्मैव भण्यते, दीर्घकालं च तत् रजश्च दीर्घकालरजं, यच्छब्दः सर्वमान्यत्वात् उद्देशवचनः, यत् कर्म इत्थंप्रकार,
ग्याइयं, केवलना सय घोराकारं च कायकिलेस कारच्छायणट्ठाए घोरं खतिका इत्य उवाओ?, तेहिं
RACORRECRUCLU
ndan
For Private Personel Use Only
MAhelibrary.org