SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥ ५५९ ॥ Jain Education प्रयोगकरणं, जीवप्रयोगकरणं द्विप्रकारं, मूले-मूलगुणकरणं तथा उत्तरगुणे चेति-उत्तरगुणकरणं, व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादजीवप्रयोगकरणमादावेवाभिधित्सुराह जं जं निजीवाण कीरह जीवप्पओगओ तं तं । वन्नाइ रूवकम्माइ वावि अज्जीवकरणं तु ॥ १५७ ॥ (भा.) यत् यत् निजवानां पदार्थानां जीवप्रयोगेण क्रियते - निर्वर्त्यते तत्तद्वर्णादि कुसुम्भादीनां रूपकम्र्म्मादि कुट्टिमादा अजीवे अजीवविषयत्वाद् अजीवप्रयोगकरणमिति ॥ जीवपओगकरणं दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमम्मि ॥ १५८ ॥ (भा.) ओरालिआइआई ओहेणिअरं पओगओ जमिह । निष्पन्ना निष्फज्जइ आइल्लाणं च तं तिन्हं ॥ १५९ ॥ (भा.) औदारिकादीनि, आदिशब्दात् वैक्रियाहारकतैजसकार्म्मणशरीरपरिग्रहः, ओघेन- सामान्येन तथा इतरत् - उत्तर प्रयोगकरणं गृह्यते, तलक्षणं चेदम्-प्रयोगेण यदिह लोके मूलप्रयोगेण निष्पन्नात् तन्निष्पन्नात् निष्पद्यते तदुत्तरप्रयोगकरणं, तच्च त्रयाणामाद्यानां शरीराणाम्, इयमत्र भावना - पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणं तच्चौदारिकवैक्रियाहारकरूपाणां त्रयाणां शरीराणां, न तु तैजसकार्म्मणयोः, तयोरङ्गोपाङ्गाद्यसम्भवात्, तत्रैौदारिकादीनामष्टावङ्गानि अङ्गुल्यादीनि उपाङ्गानि शेषाणि अङ्गोपाङ्गानि मूलकरणं, तानि चामूनि - सीसमुरोअर पिट्ठी दो बाहू ऊरुआ य अहंगा । अंगुलिमाइ उवंगा अंगोवंगाई सेसाई ॥ १६० ॥ (भा.) onal For Private & Personal Use Only संघातादिकरणानि ॥ ५५९ ॥ Panelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy