SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीआव. माणसामी कोसंबीए समोसरितो, तत्थ चंदसूरा भयवंतं वंदगा सविमाणा ओइण्णा, तत्थ मिगावती अजा उदयणमाया कुंभकारमलयगि. दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयरं वंदिऊण पडिगया, सिग्धमेव वियालीभूयं, मिगावती संभंता गया क्षुल्लकयोवृत्तौ सूत्र-IN अजचंदणासगासं, एयातो ताव पडिकंताओ, मियावती आलोएउंपवत्ता, अजचंदणाए भणिया-अज्जो! चिरं ठियासि, किं मृगावत्यास्पर्शिका जुत्तं नाम तुज्झ उत्तमकुलप्पसूयाए एगागिणीए चिरं अच्छिउंति ?, सा सम्भावेण मिच्छादुक्कडंति भणमाणी अजचंद श्च दृष्टाणाए पाएसु पडिया, अजचंदणाएवि तीए वेलाए संथारगं गयाए निद्दा आगया, पसुत्ता, मिगावतीएवि तिवसंवेगमावन्नाए स्तो ॥५८४॥ पायवडियाए चेव केवलनाणं समुप्पण्णं, सप्पो य तेणंतेणमुवागतो, अजचंदणाए य संथारगातो हत्थो लंबति, मिगावतीए मा खजिहित्ति सो हत्थो संथारगं चडावितो, सा बिबुद्धा, भणइ-किमेयंति?, अजवि तुमं अच्छासित्ति मिच्छादुक्कडं, निद्दापमाएणं न उद्ववियासि, मियावती भणति-एस सप्पो मा ते खाहितित्ति हत्थो चडावितो, सा भणइ-कहिं सो?, सा दाएइ, अजचंदणा अपेच्छमाणी भणइ-अजो ! किं ते अतिसयो , सा भणइ-आमं, तो किं छउमत्थो केवलिगो वा ?, 8 सा भणइ-केवलिगो, पच्छा अजचंदणा पाएसु पडिउं भणइ-मिच्छादुक्कडं, केवली आसाइतो, एवं भावपडिक्कमणं,8 एत्थ गाहा-जइ य पडिक्कमियवं, अवस्स काऊण पावयं कम्मं । तं चेव न कायवं, ता होइ पए पडिकतो ॥१॥ (आव. ६८३ ) इह च प्रतिक्रमामि, भूतात् सावद्ययोगान्निवर्तेऽहमित्युक्तं भवति, तस्माच निवृत्तिर्यत्तदनुमतिविरमणमिति, ॥५८४ तथा निंदामि गर्हे इति, अत्र निन्दामि जुगुप्से इत्यर्थः, गहें इति च तदेवोतं भवति, यद्येवं तत एकार्थत्वे को भेदः?, उच्यते, सामान्यार्थाभेदेऽपि इष्टविशेषार्थों गर्दाशब्दः, यथा सामान्ये गमनार्थे गच्छतीति गौः सर्पतीति सर्पः, CRECSCLASALAR RECEOS Jain Education idah For Private & Personal Use Only helibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy