________________
SALGAISRISAIAS AGARSAUS
तथापि गमनविशेषोऽवगम्यते शब्दार्थादेव, एवमिहापि निन्दागहयोरर्थविशेषोऽवसातव्यः, तमेवार्थविशेष दर्शयति
सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो । दवे चित्तगरसुआ भावे सुबहू उदाहरणा ॥१०६१॥ सचरित्रस्य सत्त्वस्य पश्चात्तापः स्वप्रत्यक्षं जुगुप्सा निन्दा, उक्तं च-'आत्मसाक्षिकी निन्दे'ति, तस्याश्च निन्दाया नामादिभेदश्चतुष्को निक्षेपः, तत्र नामस्थापने प्रतीते, द्रव्यनिन्दायां चित्रकरसुता उदाहरणम्-सा जहा रण्णा परिणीया, अप्पाणं निंदियाइया तहा कहेयवा, हेट्ठा कहाणगं कहियंति पुणो न भन्नइ, भावनिंदायां सुबहून्युदाहरणानि योगसङ्ग्रहे वक्ष्यंते, लक्षणं पुनरिदम्-हा दुटु कयं हा दुडु कारिअं हा दुहु अणुमयं हत्ति । अंतो अंतो डज्झइ, पच्छातावेण वेवंतो ॥१॥
गरिहावि तहाजाइयमेव नवरं परप्पगासणया। दबंमि य मरुणायं भावे सुबह उदाहरणा ॥१०६२॥ गोपि तथाजातीयैव-निन्दाजातीयैव, नवरं-एतावान् विशेषः, परप्रकाशनया गहीं भवति, किमुक्तं भवति ?-या गुरोः प्रत्यक्षं जुगुप्सा गति, 'परसाक्षिकी गर्दै ति वचनात् , सापि नामादिभेदाच्चतुर्विधा, तत्र नामस्थापने अनाहत्याह-द्रव्ये
द्रव्यगहोंयां मरुकोदाहरणं, तच्चेदम्-आणंदपुरे मरुओ ण्हुसाए समं संवासं काऊण उवज्झायस्स कहेइ, जहा समिणए दाण्हसाए समं संवासं गतोमित्ति।भावगहोंयां साधोरुदाहरणं,-गंतूण गुरुसमी काऊण य अंजलिं विणयमूलं । जह अप्पणो
तह परे जाणावण एस गरिहा उ॥१॥ (ओघ. १५८)त्ति । किं निंदामि गर्हे इत्यत आह-'आत्मानं अतीतसावद्ययोगकारिणमश्लाध्यं. अथवा अत्राण-त्राणविरहितं अतीतसावद्ययोगं निंदामि गहें, सामायिकेनाधना त्राणमिति. अथवा 'अत सातत्यगमने' अतनं-सततभवनप्रवृत्तं अतीतं सावध योगं निन्दामि गर्हे, निवत्तेयामीति तात्पर्यार्थः, 'व्यत्सृज्ञामी ति
Jain Education
Konal
For Private & Personel Use Only
Mainelibrary.org