________________
SAMASHOGA ASOSLARARANG
निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा सिद्धिश्च-मुक्तिश्च, तथा स्वर्गः सुकुलप्रत्या
यातिश्च परलोके इति-पारलौकिकं फलम् ॥ इह च सिद्धिश्चेत्यादिकः क्रमः प्रधानफलापेक्षी उपायख्यापनपरश्च, तथाहि-1 ६ विरला एवैकभवसिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थानान्तरमनुभवन्तीति ॥
सम्प्रति यथाक्रममेवार्थादीनधिकृत्योदाहरणानि प्रतिपादयतिइहलोगम्मि तिदंडी १ सादिवं २ माउलिंगवणमेव ३ । परलोइचंडपिंगल ४ हुंडिअजक्खो ५ य दिटुंता ॥१०२५॥
इहलोके नमस्कारात् फलसम्पत्ती, अत्रोदाहरणम्-त्रिदंडी, एगस्स सावगस्स पुत्तो धम्मं न लएइ, सो य सावगो कालगतो, सो वियाररहितो एवं चेव विहरइ, अन्नया तेसिं घरसमीवे परिवायगो आवासितो, सो तेण समं मित्तिं करेइ, अन्नया दाभणइ-आणेहि निरुवहयं अणाहमडयं जेण ते ईसरियं करेमि, तेण मग्गियं, लद्धो ओबद्धतो मणुस्सो, सो मसाणं नीतो,8
जं च तत्थ पाउग्गं तं च नीयं, सो य दारगो पियरेण नमोकारं सिक्खावितो, भणितो य-जाहे बीहेजसि ताहे एयं पढेजासि, विज्जा एसा, सो य तस्स मयगस्स पुरतो ठवितो, तस्स मयगस्स हत्थे असी दिन्नो, परिवायगो विजं परियत्तेइ, उडेउमारद्धो वेयालो, सो दारगो भीतो, हियएण नमोकारं परियत्तेइ, सो वेयालो पडितो, पुणोवि जवइ, पुणोवि उढवितो, सुट्टतरागं परियदृइ, पुणोवि पडितो, तिदंडी भणइ-किंचि जाणसि ?, भणइ-किंपि न जाणामि, पुणोवि जवइ तइयवार, पुणो नमोकारं परियत्तेइ, ताहे वाणमंतरेण रुसिऊण तं खग्गं गहाय सो तिदंडी दो खंडीकतो, सुवण्णखोडी जाता,
ISROSCHOREOSREGAORSCORRECORDS
Jain Education
For Private & Personel Use Only
Mainelibrary.org