________________
लावगे दोच्चंपि तच्चपि वइत्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया, ततो णं तस्स अणुचिंतेमाणस्स सुभेणं परिणामेणं जातिस्सरणं समुप्पण्णं, एवं खलु अहं जंबुद्दीवे महाविदेहे पुक्खलावइविजए पोंडरगिणीए नयरीए महापउमे नाम राया होत्था, थेराणं अंतिए पवइए, सामाइयमाइयाई चउद्दस पुबाई अहिज्जित्ता बहूई वासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयपडिक्कंते समाहिपत्ते कालं किच्चा महासुक्के कप्पे देवत्ताए उववन्ने, तए णं तओ चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे तेतलिपुरे नयरे तेतलिस्स अमच्चस्स दारए जाते, तं सेयं खलु मम पुबदिट्ठाई महवयाई सयमेव उवसंपज्जित्ताणं विहरित्तए, ततो जेणेव पमयवणो उजाणो तेणेव उवागम्म असोगवरपायवस्स हेट्ठा सुहनिसन्ने, तत्थ तस्स अणुचिंतेमाणस्स पुवाधीयाई चोद्दसपुवाई सयमेव अभिसमन्नागयाई, तते णं से सुभेण अज्झवसाणेणं केवली जाते, अहासंनिहितेहिं देवेहिं महिमा कया, इमीसे कहाए लद्धढे समाणे कणगझओ राया मायाए समं सबद्धीए आगंतूण खामेइ, धम्मं कहेइ, सावगे जाते; भयवं केवली अज्झयणं भासइ, एवं तेण पञ्चक्खाणेण समया कया, सावद्ययोगाः प्रत्याख्यानपरिज्ञाता इत्यर्थः। अत्र गाथा
पञ्चक्खे इव दर्दु जीवाजीवे य पुण्ण-पावं च । पचक्खाया जोगा सावज्जा तेअलिसुएणं ॥ ८७९॥ प्रत्यक्षानिव दृष्ट्वा जीवाजीवान् पुण्यं पापं च सम्यक् चतुर्दशपूर्वस्मरणात् प्रत्याख्याता योगाः सावद्याः तेतलिसुतेन। गतं निरुक्तिद्वारम् ॥
समाता उपोद्घातनियुक्तिः॥
Jain Educatio
L
n
al
For Private & Personal Use Only
C
a inelibrary.org
XU