SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सूत्रगुणदोषाः श्रीआव-1 श्यकमलयगिरीयवृत्ती सूत्रानुगमः ॥४८२॥ OSAASAASAASAASAHARA अथ सूत्रस्पर्शिकनियुक्त्यवसरः, सा च प्राप्तावसराऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततः सूत्रानुगमे तां वक्ष्यामः, आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः?, उच्यते-नियुक्तिमात्रसामान्यात् । सम्प्रति सूत्रानुगमोऽवसरप्राप्तः, तत्र सूत्रमुच्चारणीयं, तच्च किंभूतमिति लक्षणगाथा अप्परगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं ॥ ८८०॥ अल्पग्रन्थं च तत् महार्थ चेति विशेषणसमासः, अल्पग्रन्थमहार्थ यथा 'उत्पादव्ययध्रौव्ययुक्तं सदित्यादि सूत्रम्, अधिकृतसामायिकसूत्रं वा, यच्च द्वात्रिंशद्दोषविरहितं तत् सूत्रम् , के ते द्वात्रिंशद्दोषाः ?, उच्यते अलिय १ मुवधायजणयं २ निरत्थ ३ मवत्थयं ४ छलं ५ दुहिलं ६। निस्सार ७ महिय ८ मूणं ९ पुणरुत्तं १० वाहय ११ मजुत्तं १२॥ ८८१॥ कमभिन्न १३ वयणभिन्नं १४ विभत्तिभिन्नं १५ च लिंगभिन्नं १६ च । अणभिहिय १७ मपय १८ मेव य सभावहीणं १९ ववहियं च २०॥ ८८२ ॥ काल २१ जति २२ च्छविदोसो २३ समयविरुद्ध २४ च वयणमेत्तं २५ च । अत्थावत्ती दोसो २६ य होइ असमासदोसो २७ य ॥ ८८३ ॥ उवमा २८ रूवगदोसो २९ निद्देस ३० पयत्थ ३१ संघिदोसो ३२ य । एए उ सुत्तदोसा बत्तीसं होंति नायवा ॥ ८८४ ॥ ॥४८२॥ Jain Educati o nal For Private Personal Use Only inbraryong
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy