SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ S धर्मनिक्षेप श्रीआव० धम्मों द्रव्यधर्मः-धर्मास्तिकायः 'तित्ताइसहावो वा' इति तिक्तादिर्वा द्रव्यस्य स्वभावो द्रव्यधर्मः 'गम्माइत्थी मलयगि० काकुलिंगो वत्ति गम्यादिर्धर्मः स्त्रीविषयो द्रव्यधर्मः, तत्र केषाञ्चित मातलदुहिता गम्या केषांचिदगम्येत्यादिः तथा वृत्तौ सूत्र- कुलिङ्गो वा-कुतीर्थिकधर्मो द्रव्यधर्मः, पाठान्तरं 'दुविहो य होइ धम्म्मो दबधम्मो य भावधम्मो य । धम्मत्थिकाउ स्पर्शिका भादवे दबस्स व जो भवे भावो ॥१॥ सुगमं । भावधर्मप्रतिपादनार्थमाह दुह होइ भावधम्मो सुअ चरणे वा सुअम्मि सज्झाओ। चरणम्मि समणधम्मो खंतीमाई भवे दसहा १०७६ ॥५९५॥ द्विविधो भवति भावधर्मः, तद्यथा-श्रुते चरणे च, श्रुतधर्मश्चरणधर्मश्चेत्यर्थः, तत्र श्रुते श्रुतविषयो धर्मः स्वाध्यायो-वाचनादिः, चरणे चरणविषयो धर्मः श्रमणधर्मों, दशधा दशप्रकारः क्षान्त्यादिः, पाठान्तरं वा 'भावमि होइ |दुविहो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झातो चरित्तधम्मो समणधम्मो ॥१॥' सुगमं । संप्रति तीर्थनिरूपणायाह ___ नाम ठवणातित्थं दवतित्थं च भावतित्थं च । इकिकपि अ इत्तो णेगविहं होइ नायवं ॥ १०७७॥ __ 'नाम'ति नामतीर्थ स्थापनातीर्थ द्रव्यतीर्थ भावतीर्थ च, 'एत्तोत्ति नामादिनिक्षेपमात्रकरणादनन्तरमेकैकं नामतीहैादि अनेकविधं भवति ज्ञातव्यं ॥ तत्र नामतीर्थमनेकविधं जीवाजीवविषयादिभेदात्, स्थापनातीर्थ साकारानाकारभेदात्, द्रव्यतीर्ध आगमनोआगमादिभेदात् , तत्र ज्ञशरीरभव्यशरीरद्रव्यतीर्थप्रतिपादनार्थमाह दाहोवसमं तण्हाइ छेअणं मलपवाहणं चेव । तीहिं अत्थेहिं निउत्तं तम्हा तं दवओ तित्थं ॥ १०७८॥ CASUALISESSHOSHILASHISH ACCORRECORROCESCARDOI ॥५९५॥ Jain Educatan HIS For Private & Personal use only APEnelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy