SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भयान्त निक्षेपा: श्रीआव० मलयगि वृत्तौ सूत्रस्पर्शिका ॥५७२॥ एवं ककारलंभो सेसाणवि एवमेव कमलंभो । एअंतु भावकरणं करणे य भए य ज भणिअं॥१०४२॥ 'कथं केन प्रकारेण सामायिकस्य लाभ इति प्रश्नः, अत्रोत्तरं-तस्य-सामायिकस्य द्विविधानि स्पर्धकानि भवन्ति, यतः सामायिकावरणं दर्शनावरणं मिथ्यात्वमोहनीयं च, अमीषां च द्विविधानि स्पर्द्धकानि भवन्ति-देशघातीनि सर्वघातीनि |च, तत्र सर्वघातिषु स्पर्द्धकेषु सर्वेष्वप्युद्घातितेषु सत्सु देशघातिष्वपि स्पर्द्धकेष्वनन्तेषूद्घातितेषु अनन्तगुणवृद्ध्या प्रतिसमयं विशुद्ध्यमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्ध्यमानः सन् रेफं, एवं शेषाण्यप्यक्षराणि, अत एवाह-देशविघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः। (ततः) किं ? 'एवं' उत्तप्रकारेण लाभः शेषाणामपि रेफादीनामक्षराणाम् , एवमेव-उक्तप्रकारेण क्रमेण सूत्रगतपरिपाव्या लाभा, आह-उपक्रमद्वारेऽभिहितमेतत्-IN क्षयोपशमात् जायते, पुनरुपोद्घातेऽभिहितं-कथं लभ्यते इति, तत्रोकं, इह किमर्थं प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तम् , यत उपक्रमे क्षयोपशमात् सामायिकं लभ्यते इत्युक्तं, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यपुनरुतत्वमित्यलं प्रसङ्गेन, द्वारमेवोपसंहरन्नाह-एतदेवानन्तरोदितं यत्सामायिककरणं तद् भावकरणं, एवं च मूलद्वारगाथायां 'करणे भए य' इत्युलेखेन यत्करणमिति द्वारमुपन्यस्तं तद् व्याख्यातं, एतद्व्याख्यानाच सूत्रेऽपि करोमीत्यवयवो व्याख्यातः, अधुना भय इति द्वितीयद्वारव्याख्यानार्थमाहहोइ भयंतो भवअंतगो य रयणा भयरस छब्भेया। सबंमि वण्णिएडणुक्कमेण अंतेऽवि छब्भेया ॥१८४॥ (भा.) SHESHORRORSCOREGAO ॥५७२॥ Jain Educatio n al For Private & Personel Use Only Mainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy