________________
कर्मजाया स्वरूपमुदाहरणानि
श्रीआव- कृतमिति विद्वयः प्रशंसा साधुकारः तेन फलवती साधुकारफलवती, कर्मसमुत्था-कर्मोद्भवा भवतीति बुद्धिः॥ अस्या श्यकमल- अपि विनेयजनानुग्रहायोदाहरणैः स्वरूपमुपदर्शयतियगिरीय
हेरनिए १ करिसए २ कोलिअ ३ डोवे ४ अ मुत्ति ५ घय ६ पवए । वृत्तौ नम
उन्नाग ८ वड्डई ९ पूइए १० य घड ११ चित्तकारे १२ य ॥९४७॥ हैरिण्यको अभीक्ष्णयोगेनान्धकारेऽपि हस्तामर्षेण रूपकं शुद्धं कूटं वा जानाति, ततो हैरण्यिकेऽतिशयवति कर्मजा
बुद्धिः१, एवं सर्वत्र योजनीयं, कर्षकोऽभीक्ष्णयोगेन फलनिष्पत्तिं जानाति, एत्थ उदाहरणं-एगेण चोरेण खत्तं पउमा॥५२६॥
दगारं खयं, पभाए सो आगतो जणवायं निसामेइ, तत्थ एगो करिसगो आगतो, सो भणइ-किं सिक्खियस्स दुक्करं ?,
चोरेण सुयं, अमरिसं गतो, पुच्छितो य-को एसो?, ततो अन्नया खेत्ते ठियं जाणिऊण तस्स सगासं गतो, छुरियं अंछिऊण मारेमि; तेण भणियं-कीस ?, तो भणइ-तया अहं निंदितो-किं सिक्खियस्स दुक्करंति ?, तेण भणियं-सच्चमेवं, पेच्छ मे | विण्णाणं, ततो तेण पडयं पत्थरेत्ता वीहीणं मुट्ठी भरिया, किं परम्मुहा पडंतु उरंमुहा पासिल्ला वा?, जहा भणियं तह कयं, तुट्ठो चोरो उवसंतो य २ । तथा कोलिको मुष्टिगृहीतैस्तन्तुभिर्जानाति, यथा एतावद्भिः कण्डकैरूयते इति ३ । डोएत्ति वर्द्धकिर्जानाति यथा दामेतावन्मानं मातीति ४ । मौक्तिकं प्रोति यत्रा(तयन्ना)काशे तथा कथंचनाप्युत्क्षिपति यथा सूकरवाले पतति ५। घएत्ति, घृतविक्रयी यदि रोचते ततः कुण्डिकानाले प्रक्षिपति ६ । पवएत्ति प्लवकः कोऽपि तथा शिक्षामधिगतो यथा आकाशेऽपि करणानि करोति । तुण्णागत्ति सूच्याजीवाः, पूर्व स्थूलं सीवनं कृतवान् , पश्चादभ्यासतस्तथा
SAXGARASASSAGE
स्कारे
र २ । तथा कोलिको मुही भरिया, किं परम्मुहा पायस दुक्करंति ?, तेण भणिय, त्रिय अंछि
॥५२६॥
ESATI
Jain Educationa
ional
For Private & Personel Use Only
LEM.jainelibrary.org