________________
विवजइ, मित्तसगासातो जाइएहिं बइल्लेहिं हलं वाहइ, वियाले आणीय वाडए छूढा, सो य किल मित्तो जेमेइ, ततो लजाए तस्स पासे न गतो, वइल्ला तेणवि दिवा, ते वाडातो निम्फिडिया, चोरेहिं हरिया, ततो मित्तेण सो गहितो, मम बइल्ले देहि, रायकुलं निजइ, पडिपंथेण पुरिसो घोडएण संमुहो एइ, सो घोडएण पाडितो, घोडगो पलातो, तेण भणितोआहणत्ति, तेण पुरिसेण मम्मे आहतो, मतो, तेणवि सो गाहितो, मम घोडयं देहि, एत्थंतरे गच्छंताण वियालो जातो, नगरबाहिरियाए वुच्छा, तत्थ नडा सुत्ता, इमेऽवि, सो चिंतेइ-जावज्जीवं बंधणे जीविस्सामि तोवरं मे अप्पा उब्बद्धो, ताहे सुत्तेसु तेसु दंडखंडेण तंमि वडरुक्खे अप्पाणं उक्कलंबेइ, तं दंडिखंडं दुब्बलंति तुझे, पडिएण लोमंथियमयहरतो मारितो, | तेहिवि गहितो, करणं नीतो, सवेहिं कहियं जहा वुत्तं, सो पुच्छितो भणइ-आम, कुमारामच्चस्स तस्सुवरि अणुकंपा जाया,
बतो सो भणइ-एसो बलद्दे देउ, तुज्झ पुण अच्छीणि उक्खणंतु, तहा एसो आसं देउ, तुज्झ जीहा उप्पाडिजउ, तहा एसो दहेट्ठा सुवउ, तुझं एगो उब्बज्झउ, एवं सवे निप्पडिभा मंतिणा काउं सो मुक्को, मंतिस्स वेणइगी बुद्धी १४ । उक्का सोदाहरणा वैनयिकी, सम्प्रति कर्मजा या बुद्धिलक्षणं तस्याः प्रतिपादयति
उवओगदिवसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवइ बुद्धी ॥९४६॥
उपयोगः-विवक्षितकर्मणि मनसोऽभिनिवेशः सार:-तस्य कर्मणः परमार्थः उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्मपरमार्था इत्यर्थः, तथा कर्मणि प्रसङ्गः-अभ्यासः परिघोलनं-विचारः कर्मप्रसंगपरिघोलने ताभ्यां विशाला-विस्तीर्णा कर्मप्रसङ्गपरिघोलनविशाला, अभ्यासविचाराभ्यां विस्तीर्णेति भावः, साधु कृतं-सुष्टु
Jain Educati
o nal
For Private & Personel Use Only
Harjainelibrary.org