SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ माने सुभूमः श्रीआवश्यकमलयगिरीय- वृत्तौनमस्कारे ॥५०१॥ RE COSSOS संभमेण पलायंती तावसासमं गया, पडितो य समुहेण भूमि खायंतो गम्भो, ततो नाम कयं सुभूमो, रामस्स य परसू जहिं खत्तियं पेच्छइ तहिं तहिं जलति, अन्नया तावसासमस्स मज्झेण विइवयइ, परसू उज्जलितो, तावसा भणंति-अम्हे चिय खत्तिया, तेण रामेण सत्त वारा निक्खत्तिया पुहवी कया, हणूणं थालं भरियं, एवं किर रामेण कोवेण खत्तिया वहिया,15 एवंविधं क्रोधं नामयन्त इत्यादि पूर्ववत् ॥ मानोऽपि नामादिभेदाच्चतुष्प्रकारः, कर्मद्रव्यमानस्तथैव, नोकर्मद्रव्यमानः स्तब्धद्रव्यलक्षणः, भावमानो नोआगमतस्तद्विपाकः, स च चतुर्दा, यथाऽऽह-"तिणिसलया १ कट्ठ २ द्विय ३ सेलत्थंभो४ वमो माणो ॥' अत्रोदाहरणम्-सो सुभूमो तत्थ संवद्धइ, विजाहरपरिग्गहितो जातो, किर चक्कवट्टी भविस्सइत्ति, मेघनादु विजाहरी इत्थीरयणनियधूयापउमसिरीदाणनिमित्तं तस्स समीवे सयासे अच्छइ, अन्नया तेण विसाईहिं परिक्खिजइ, इतो य रामो नेमित्तियं पुच्छइ, कतो मम विणासोत्ति ?, तेण भणियं-जो एयंमि सीहासणे निविसिहिइ, एयातो दाढातो पायसीभूयातो खाहिंति, ततो ते भयं, ततो तेण अवारियं भत्तं कयं, तत्थ सीहासणं धुरे ठवियं, दाढातो से अग्गतो कयातो, एवं वच्चइ कालो, इतो य सुभूमो मायं पुच्छइ-किं एत्तिओ लोगो ?, अन्नोऽवि अस्थि , तीए सर्व कहियं, सो तं सोऊणमभिमाणेण हत्थिणापुरं गतो, तं सभं पविट्ठो, देवया रडिऊण नट्ठा, तातो दाढातो परमन्नं जायातो, माहणा तं पहारे लग्गा, मेघनादेण विजाहरेणं ताणि पहरणाणि तेसिं चेव उवरिं पाडिजंति, सो वीसत्थो भुंजइ, रामस्स परिकहियं, सण्णद्धो आगतो, परसुं मुयइ, विज्झातो, इयरो य तं चेव थालं गहाय उद्वितो, चक्करयणं जायं, तेण से रामस्स है सीसं छिन्नं, पच्छा तेण सुभोमेण माणिणा एकवीसं वारा निबंभणा पुहवी कया, गम्भावि फालिया, एवंविधं मानं नामयंत ॥५०१॥ in Educalan interational For Private Personal use only Y inelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy