SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरिसूरिसूत्रिताया आवश्यकवृत्तेरुपक्रमः। HAKREGASCAR विपश्चितो विधाय कृपां समाददत्वेतद् मुद्रयित्वाऽय॑माणमावश्यकीयं श्रीमलयागिर्याचार्यविहितं विवरणं । अन्यविवरणानि-यद्यपि द विहितमत्र विवरणं व्याससमासाभ्यां सूरिपुरन्दरैः श्रीहरिभद्रैः, तत्र व्यासविवरणस्य श्रीमलयगिर्याचार्यसत्ताकालतः प्रागेव व्युच्छेदः, तथापित | सार्धद्वाविंशतिसहस्रमानं लघु विवेचनं तु श्रीमलयगिरिसत्ताकालेऽपि वरिवर्त्तमानमभूदेव, यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिः' इति श्रीहरिभ-|| द्रसूरिभिरावश्यकवृत्तेरारम्भे उक्तत्वात् अन्याचार्यवर्यविहितानि अभविष्यन् अस्य अन्यानि विवरणानि, तथापि श्रीमलयगिर्याचार्यसमये केवला दूधीहरिभद्रसरिकतैव वृत्तिः प्रत्नेति श्रीमलयगिरयोऽस्मिन्नेव २० पत्रे अस्वैवावश्यकस्य मूलटीकायां०४३ पत्रे अस्य मूलटीकाकृत् इत्यायुदाहापुः ।। ___ आवश्यकस्य स्थानं-आद्यन्त्य जिनयतीनां प्रत्यहं नियमेन द्विविधानेन शेषाणामपि कारणे सति अवश्यकरणाद् श्रीमति | शासने जैनेन्द्रे नावश्यकस्यानावश्यकं स्थानं, किंच-अभ्यासक्रमे आदावस्यैव स्थानमिति सामाइयमाइयाई इक्कारसंगाई अहिजइत्ति, सामाइयाइ बिन्दुसारपजतमित्यादिकाः स्पष्टा उक्तयः, अत एव श्रुतकेवलिश्रीभद्रबाहुस्वामिभिरस्यैवादौ आरब्धा नियुक्तिः । आवश्यकस्य कर्ता-यद्यपि चेदमावश्यकं भगवद्भिर्गणधरैरैव विहितमिति उपोद्घातनियुक्तिगतकारणप्रत्ययद्वारयोः श्रीअनुयोगद्वारगतस्यात्मागमादिप्रकरणस्य च दर्शनादवसीयते स्पष्टं,तथाऽप्यङ्गबाह्यतयेदं व्यवहियते, यतो नेदं उत्पन्नेइवेत्यादिनिषद्यात्रयकाले गणधरपदानुज्ञायाश्च R ORSCORRECT Jain Education a l For Private & Personel Use Only sinelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy